________________
श्रीउत्तराध्ययन सूत्र ]
संजओ नाम नामेरा, तहा गोत्तण गोयमो 1 गद्दभाली ममायरिया, विज्जाचरणपारगा ॥ २२ ॥ किरिथं किरियं विषयं, अन्नाणं च महामुणी । एएहिं चउहिं ठाणेहिं, मेयन्ते किं पभासइ ।। २३ ।। इइ पाउकरे बुद्धे.. नायए परिशिध्वए । विज्जाचरणसंपन्ने, सच्च सच्चपरक्कमे । २४ ॥ पडन्ति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छन्ति, चरित्ता धम्ममारियं ॥ २५ ॥ मायावुदयमेयं तु मुसाभाला निरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥ २६ ॥ सत्रे विया मज्झ, मिज्छादिट्ठी अणारिया । विज्जमाणे परे लोए, सम्मं जाणामि अपगं ॥। २७ ॥ मासि महा पाणे, जुइमं वरिसस ओवमे ।
जा सा पालिमहापाली, दिव्वा वरिससश्रोमा ॥ २८ ॥ से चुप बम्भलोगाओ, माणुस्सं भवमागए ।
AT
[ ७१
अपणो य परेसिंच, ग्राउं जाणे जहा तहा ॥ २६ ॥ नागारुडं च छन्दं च परिवज्जेज्ज संजए ।
1
अट्ठा जे यसकथा, इइ विज्जा संचरे ॥ ३० ॥ पडिक्कमामि परि.गारंग, परमंतेहिं वा पुणो । श्रहो उट्ठिए होरा, इइ दिजः तवं चरे ॥ ३१ ॥ जं च मे पुच्छसि काले, समं सुद्धेरा चेयसा ।," ताई पाउकरे बुद्धे तं नाणं जिणसासणे ॥ ३२ ॥ किरियंस शेयर धीरे, अकिरियं परिवजण । दिट्टीए दिट्ठिसम्पन्ने, धम्मं चरसु दुश्वरं ॥ ३३ ॥ एयं पुरणयं सोचा, श्रत्थधम्मोवसोहियं । भरो विभारहं वासं, चिच्चा कामाइ पत्रए ॥ ३४ ॥