________________
६६ ]
M
पणीयं भत्तपाणं तु, खिष्पं मयविवड्डूगं । बम्भचेररओ भिक्खू, निश्वसो परिवजए ॥ ७ ॥ धम्मल मियं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बम्भचेररश्रो सया ॥८॥ विभूसं परिवजेजा, सरीरपरिमण्ड | बम्भचेररश्रो भिक्खु, सिंगारत्थं न धारए ॥ ९ ॥ सद्दे रूवे य गन्धे य, रसे फासे तहेव य । पंचविहे कामगुणे, निच्चसो परिबजए ॥ आओ थीजण इराणो, थीकहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदियद रिसगं ।। ११ ।।
S
१० ॥
[ श्रीउत्तराध्ययन सूत्र
"
कृइयं रुइयं गीयं, हासभुत्ता सियाणिय । पणीयं भत्तपांच अइमायं पाणभोयं ।। १२ ।। गत्तभूसण मिट्ठे च कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहां ॥ १३ ॥ दुजए कामभोगे य, निच्चसो परिवजए । संकट्ठाणाणि सव्वाणि वज्जेज्जा परिहारावं ।। १४ ।। घरमा चरे भिक्नु, धिइमं धम्मसारही । धम्मारामरते दन्ते, बम्भचेरस माहिए ॥ २५ ॥
'देवदाणवगन्धव्वा, जक्खरक्खस किन्नरा | बम्भयारिं नर्मसन्ति दुक्करं जे करन्ति तं ।। १६ ।। एस धम्मे धुवे निच्च, सासप जिणदेसिए । सिद्धा सिज्झन्ति चाणेण, सिज्झिस्सन्ति तहावरे ॥ १७ ॥ ।
|| बम्भचेरसमाहिठारणा समत्ता ||