________________
दसवेलियसुत्तं
मेहुणं सेवन्ते विन्ते न समरणुजाणामि जावज्जीवाए तिविहं तिविहेां मां वायाए कारणं न करेमि न कारवेमि करन्तं पि श्रन्नं न समजाणामि, तस्स भन्ते ! पडिक्कमामि निन्दामि रिहामि अपागं वोसिरामि । चउत्थे भन्ते ! महव्व उवडिओ मि, सच्चा मेहुणाओ वेरमरां ||४||
1
अभयरण ४
७
हावरे पंचमे भन्ते ! महत्वए परिग्गहाओ वेरमणं । सव्वं भन्ते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणु वा थूलं वा चित्तमंतं वा श्रवित्तमंतं वा नेव सयं परिग्गहं परिगिरहेज्जा, नेवन्नेहिं परिग्गहं परिगिरहा वेज्जा, परिग्गहं परिगिरहन्ते व अन्ने न समगुजाणामि जावज्जीवाए तिविहं तिविहे मणे वायाए कारणं न करेमि न कारवेमि करन्तं पि श्रन्नं न समजाणामि, तस्स भन्ते पडिक्कमामि निन्दामि गरिहामि अप्पा वोसिरामि। पंचमे भन्ते ! महव्यप उवडिओ मि, सव्वाओ परिग्गहा वेरमणं ||५||
हावरे छट्ठे भन्ते ! वए राइभोयणाओ वेरमणं । सव्वं भन्ते ! भोयां पच्चक्खामि से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुजेज्जा, नेवन्नेहिं राई भुजा वेज्जा राई भुजंते वि अन्ने न समरणुजाणामि, जावज्जीवाए तिविहं तिविहेण मणेण वायाए कारणं न करेमि न कारवेमि करन्तं पि अन्नं न समजा रामि, तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि पाणं वोसिरामि । छुट्टे भन्ते ! वए उवडिओ मि सव्वा राहभोयगाओ वेरमणं ||
इच्चेयाई पंच महत्वयाई राइभोयणवेरमणछट्टाई अत्त हिया उपजिताएं विहरामि ॥ ६॥