________________
१८०]
देवदत्ता २ मित्तनाइ आमन्तेइ, व्हाए जाव पायाच्छित्ते सुहासणवरगए तेणं मित्त सद्धिं संपरिखुरे तं विउलं असणं ४ आसाएमाणे विहरा । जिमियभुत्तुत्तरागए...आयन्ते ३ तं मित्तनाइनियग विउलगन्धपुष्फ जाव अलंकारेणं सक्कारेइ, २ देवदत्तं दारियं व्हायं जाव 'विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरुहेइ, २ सुबहुमित्त जाव सद्धिं संपरिखुडे सव्विड्डीए जाव 'नाइयरवेणं रोहीडयं नयरं मझमज्झणं जेणेव वेसमणरनो गिहे, जेणेव वेसमणे राया, तेणेव उवागच्छइ, २ करयल° जाव वद्धावेइ, २ चेसमणस्स रन्नो देवदत्तं दारियं उवणेइ ॥ १७८ ॥
तए णं से वेसमणे राया देवदत्तं दारियं उवणीयं पासइ, २ हट्टतुट्ट° ...विउलं असणं ४ उवक्खडावेइ, २मित्तनाई... मामन्तेइ जाव सकारेइ,२पूसनन्दिकुमारं देवदत्तं च दारियं पट्टयं दुरुहेइ, २ सेयापीएहिं कलसेहिं मजावेइ, २ वरनेवस्थाई करेइ, अग्गिहोमं करेइ, २ पूसनन्दि कुमारं देवदत्ताए दारियाए पाणिं गिण्हावेह । तए णं से वेसमणे राया पूसनन्दिकुमारस्स देवदत्तं दारिय सव्विड्डीए जाव रवेणं महया इड्डीसक्कारसमुदएणं पाणिग्गहणं कारेइ, २ देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणं च विउलेणं असण° वत्थगन्धमल्लालंकारेण य सकारेइ संमाणेइ जाव पडिविसजेइ । तए णं से पूसनन्दी कुमारे देवदत्ताए सद्धिं उप्पि पासाय° ...फुट्टमाणेहिं मुङ्गमत्थपहिं बत्तीसइबद्ध' ... उवगिजमाणे जाव विहरइ ॥ १७९ ॥
तए णं से वेसमणे राया अन्नया कयाइ कालधम्मुणा संजुत्ते । नीहरणं । जाव राया जाए॥१८॥