________________
११५]
नन्दिवद्वणे
४५
पउमावई देवी तेणेव उवागच्छर, २ बहस्सइदत्तं पुरोहियं पउमावईदेवीए सद्धिं उरालाई भोगभोगाई भुञ्जमाणं पासइ, २ आसुरुत्ते... तिवलियं भिउड निडाले लाहट्ट बहस्सइदन्तं पुरोहियं पुरिसेहिं गिण्हावेइ जाव एएणं विहाणेणं वज्झं आणाविए । “ एवं खलु, गोयमा, बहस्सइदत्ते पुरोहिए 'पोराणाणं जाव विहरइ " ॥ ११२ ॥
66
66
'बहस्सइदत्ते णं, भन्ते, दारए इओ कालगए समाणे कहिं गच्छिहिद्द कहिं उववज्जिहिइ ?”“ गोयमा, बहस्सइदन्ते णं दारए पुरोहिए चोसट्ठि वासाई परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे सूलियभिने कए समाणे कालमासे कालं किश्वा इमीसे रयणप्पभाए पुढवीए..., संसारो तहेव ... पुढवी । तओ हत्थिणाउरे नयरे मिगन्ताए पश्चाया इस्सर । से णं तत्थ वाउरिएहिं वहिए समाणे तत्थेव हस्थिणाउरे नयरे सेट्ठिकुलंसि पुत्तत्ताए..., बोहिं... सोहम्मे कप्पे ... महाविदेहे वासे सिज्झिहिइ । निक्खेवो ॥ ११३ ॥
VI
८८
'जइ णं, भन्ते,... " छट्ठस्स उक्खेवो । " एवं खलु, जम्बू " ॥ ११४ ॥
तेणं फालेणं तेणं समएणं महुरा नामं नयरी होत्था । भण्डीरे उज्जाणे । सुदंसणे जक्खे । सिरिदामे राया । बन्धुसिरी भारिया । पुत्ते नन्दिवद्धणे कुमारे अहीण.... जुवराया ॥ ११५ ॥
तस्स सिरिदामस्स सुबन्धू नामं अमचे होत्था सामदण्ड' । तस्स णं सुबन्धुस्स अमञ्चस्स बहुमित्त पुत्ते नामं दारए होत्था अहीण... । तस्स णं सिरिदामस्स रन्नो चिशे - नामं