________________
१०८]
बहस्सइदत्ते तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे सव्वओभहे नामं नयरे होत्था रिद्धस्थिमियसमिद्धे । तत्थ णं सव्वओभइ नयरे जियसत्तू राया। तस्स णं जियसत्तुस्स रन्नो महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेय" जाव °आथव्वणकुसले यावि होत्था ॥ १०६॥
तए णं से महेसरदत्ते पुरोहिए जियसत्तस्स रन्नो रजबलविवद्धणअट्टयाए कल्लाकल्लिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमेगं वइस्सदारयं एगमेगं सुद्ददारयं गिण्हावेइ, २ तेसिं जीवन्तगाणं चेव हियउण्डए गिण्हावेह, २ जियसत्तुस्स रन्नो सन्तिहोमं करेइ । तए णं से महेसरदत्ते पुरोहिए अट्ठमीचोइसीसु दुवे माहणखत्तियवइस्ससुद्दे चउण्हं मासाणं चत्तारि २,छण्हं मासाणं अट्ठ२,संवच्छरस्स सोलस २ । जाहे जाहे वि य णं जियसनू राया परबलेणं अभिजुञ्जइ, ताहे ताहे वि य णं से महेसरदत्ते पुरोहिए अट्टसंयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं अट्ठसयं सुद्ददारगाणं पुरिसे गिण्हावेइ, २ तेसिं जीवन्ताणं चेव हिययउण्डी गिण्हावेइ,२ जियसत्तुस्स रनो सन्तिहोमं करेइ । तए णं से परबले खिप्पामेव विद्धंसिजइ वा पडिसेहिजइ वा ॥ १०७॥
तए णं से महेसरदत्ते पुरोहिए एयकम्मे...सुबहुं पावकम्मं समजिणित्ता तसिं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा पञ्चमीए पुढवीए उक्कोसेणं सत्तरससागरोवमट्टिइए नरगे उववन्ने ॥ १०८ ॥
से णं तओ अणन्तरं उन्वट्टित्ता इहेव कोसम्बीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए भारियाए पुत्तत्ताए