________________
१०]
मियापुत्ते वसह । वण्णओ । तस्स णं विजयस्स खत्तियस्स मिया नामं देवी होत्था अहीण....... । वण्णओ । तस्स णं विजयस्स सत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामं दारए होत्था जाइअन्धे जाइए जाइबहिरे जाइपडले हुंडे य वायव्वे य । नाथि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा । केवलं से तेसिं अङ्गोवङ्गाणं आगिई आगिइमेत्ते । तए णं सा मिया देवी तं मियापुत्तं दारगं रहस्सियांस भूमिघरांस रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरह ॥८॥
तत्थ णं मियग्गामे नयरे एगे जाइअन्धे पुरिसे परिवसह। से णं एगेणं सचक्खुएणं पुरिसेणं पुरओदण्डएणं पगड्डिजमाणे २ फुट्टहडाहडसीसे मच्छियाचडगरपहकरेणं अन्निजमाणमग्गे मियग्गामे नयरे गेहे गेहे कालुणवडियाए वित्ति कप्पेमाणे विहरइ ॥९॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए जाव परिसा निग्गया। तए णं से विजए खत्तिए इमांसे कहाए लढे समाणे, जहा कूणिए तहा, निग्गए जाव पज्जुवासइ ॥१०॥
तए णं से जाइअन्धे पुरिसे तं महया जणसई जाव सुणेत्ता तं पुरिसंपवं वयासी-"किं णं, देवाणुप्पिया, अज मियग्गामे नयरे इन्दमहे इ वा जाव निग्गच्छइ ?" तए णं से पुरिसे तं जाइअन्धपुरिसं एवं वयासी-"नो खलु, देवा. णुप्पिया, इन्दमहे इ वा जाव निग्गच्छइ । एवं खलु, देवाणुप्पिया, समणे जाव विहरइ, तए णं एए जाव निग्गच्छन्ति" तए णं से अन्धपुरिसे तं पुरिसं एवं वयासी-“गच्छामोणं