________________
पढमे सुयक्खन्धे
I तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था । वण्णओ । पुण्णभद्दे चेइए ॥१॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अन्तेवासी अजसुहम्मे नामं अणगारे जाइसंपन्ने, वण्णओ, चउद्दसपुव्वी चउनाणोवगए पश्चहिं अणगारसरहिं सद्धि संपरिवडे पुव्वाणुपुन्वि, जाव जेणेव पुण्णमहे चेइए, अहापडिस्वं जाव विहरइ । परिसा निग्गया । धम्मं सोचा निसम्म जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ॥२॥
तेणं कालेणं तेणं समएणं अजसुहम्मअन्तेवासी अज. जम्बूनामं अणगारे सत्तुस्सेहे, जहा गोयमसामी तहा, जाव झाणकोट्टो विहरइ । तए णं अजजम्बू नामं अणमारे जायसड़े जाव जेणेव अजसुहम्मे अणगारे तेणेव उवागए तिक्खुत्तो आयाहिणपयाहिणं करेइ, २ वन्दइ नमसइ, २ जाव पजुवासइ, २ एवं वयासी'-'जइ णं, भन्ते, समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अङ्गस्स पण्हावागरणाणं अयमढे पन्नत्ते, एकारसमस णं, भन्ते, अङ्गस्स विवागसुयस्स समणेणं जाव संपत्तेणं के अट्टे पन्नत्ते"॥३॥