________________
उववाई सूत्तं तेसिं सव्वेसिं प्रारियमणारियाणं अगिलाए धम्म प्राइक्खइ, साविय णं अद्वमागहा भासा तेसिं सब्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ, तं जहा-अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे पुरणे पावे आसवे संवरे वेयणा णिजरा अरिहंता चक्कवट्टी बनदेवा वासुदेवा नरगाणेरड्या तिरिक्खजोणिया तिरिक्खजोणिणीमो माया पिया रिसो देवा देव. लोया सिद्धी सिद्धा परिणिव्वाणे परिणिव्वुया, अत्यि (१) पाणाइवाए (२) मुसावाए (३) आदिण्णादाणे ( ४ ) मेहुणे (५) परिग्गहे अत्थि (६) कोहे (७) माणे (6) माया (6) लोभे अत्थि जाव [ ] (१८) मिच्छादंसणसल्ले । अत्थि पाणाइवायवेरमणे मुसावायवरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिगाहवरमणे जाव मिच्छादसणसल्लविवेगे सव्वं अस्थिभावं अत्थित्ति वयति,सव्वंणत्थिभावं णस्थित्ति वयति, सुचिण्णा कम्मा सुचिण्णकला भवंति, दुचिराणा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, पञ्चायति जोवा, सफले कल्बाणपावए। धम्ममाइक्खहः-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलए संसुद्धे पडिपुरणे णेयाउए सल्लकत्तणे