SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ mmawwwmommmmmmmmmmmmmmmmmmmmmmmmmmm. ५४ उववाई सूत्तं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समर्ण भगवं ममहावीरं पंचविहेणं अभिगमेणं अभिगच्छइ । तं जहा (१) सचित्ताणं व्वाणं विउसरणयाए (२) अचित्ताणं व्वाणं अविउसरणयाए (३) एगसाडियं उत्तरासंगकरणेणं (४) चक्खुप्फासे अंजलिपग्गहेणं [हत्थिखंधविट्ठभणयाए] (५) मणसो एगत्तभावकरणेणं समणं भगवंमहावीरं तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति रामंसति बंदित्ता णमंसित्ताहाए पज्जुवासणयाए पज्जुवासइ, तं जहा:-काइयाए वाइयाएमाणसियाएकाइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ वाइयाए-जं जं भगवं वागरेइ एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुम्भे वदह अपडिकूलमाणे पज्जु वासइ माणसियाए-महयासंवेगं जणइत्ता तिव्व धम्माणुरागरत्तो पज्जुवासइ ॥ (सू० ३३) तए णं ताओ सुभद्दप्पमुहारो देवीप्रो अंतो अंतेउरंसि रहायाओ जाव पायच्छितारो सव्वालंकारविभूसियाओ [ ] बहूहिं
SR No.022612
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherJivan Karyalay
Publication Year1936
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy