________________
५
उववाई सूर्त
अहोसिरा भाणकोहोवगया संजमेण तवसा अप्पाणं भावमाणा विहरति । .. संसारभउव्विग्गा भोया जम्मणजरमरणकरणगंभोरदुक्खपक्खुब्भियपउरसलिलं संजोगविभोगवीइचिंतापसंगपसरियवहबंधमहल्लविउलकल्लोलकलुणाविलवियलोभकलकलंतबोलबहुलं अव. माणणफेणतिव्वखिंसणपुलंपुल[ प्पभूयरोग वेयणपरिभवविणिवायफरुसधरिसणासमावडियकढिणकम्मपत्थरतरंगरंगंतनिचमच्चुभयतोयपटुं कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पइभयं अपरिमियमहिच्छकलुसमइवाउवेग
धुम्ममाणदगरयरयंधारवरफेणपउरासापिवासधवलंमोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपमायचंडवहुसाबयसमाहयुद्धायमाणपन्भारपोरकंदियमहारवरवंतभेरवरवं। अएणाणभमंतमच्छपरिहत्थअणिहुयिंदियमहामगरतुरियचरियखोखुन्भमाणनचंतचवलचंचलचलंतघुम्मंतजलसमूहं अरइभयविसायसोगमिच्छत्तसेलसंकडं प्रणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुतारं अमरणरतिरियणिरयगइगमणकुडिलपरियत्तविउलवेलं चउरंतं महंतमणवयरगं रुई संसार