________________
ववाई सूतं
जीवा णं भंते ! सिज्झमाणा कयरम्मि उच्चत्ते सिज्यंति ? गोयमा ! जहण्णेणं सत्तरयणीए उक्को - से पंचधसइए सिज्यंति ।
जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिज्यंति ? गोयमा ! जहणणेणं साइ रेगठ्ठवासाउए उक्को से पुव्वकोडियाउए सिज्यंति ।
थि णं भंते ! इमीसे रयण पहाए पुढवीए हे सिद्धा परिवसंति ? णो इट्ठे समठ्ठे, एवं जाव अहे सत्ताए ।
१.००
अस्थि भंते! सोहम्मस्स कप्पस्म अहे सिद्धा परिवसंति ? - णो इणठ्ठे समठ्ठे, एवं सव्वेसिं पुच्छा, ईसाणस्स सर्णकुमारस्स जाव अच्चुयस्स गेवेज्जवि. माणाणं श्रणुत्तरविमाणाणं ।
अस्थि णं भंते ! ईसोपभाराए पुढवीए अहे सिद्धा परिवसंति ?, णो इणठ्ठे समठ्ठे ।
से कहिं खाइ णं भंते! सिद्धा परिवसंति ? गोयमा ! इमीसे रयणप्पहाए पुणवोए बहुसमर मणिजाओ भूमिभागाओ उड्ं चंदिमसूरियग्गहगणणक स्वततारा भवणाओ बहूई जोयणाइ, बहूई 'जोयणसयाई वहुईं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुओ जोयणकोडीओ बहुत्र जोय