________________
[ ५३ ]
सेत्तं पुचगए ॥ ३ ॥ सेर्कितं अणुओगे । अणुओगे दुविहें प्रन्नन्ते तं जहा - मूलपढमाणुओगे । गंडिआणुओगे । सेकिंतं मूलपढमाणुओगे । मूलपढमाणुओगेणं अरहंताणं भगवंताणं पुग्वभवा देवगमणई आउं चवणाई जम्मणाणि अभिसेआ रायवरसिरीओ पव्वज्जाओ तवाय उग्ग केवल नाणुप्पयाओ तित्थपवत्तणाणि असीसा गणा गणहरा अजयवत्तिणीओ संघस्स चउव्विहस्स जं च परिमाणं जिणमण पज्जव ओहिनाणी सम्मत्त सुअनाणिणोअ वाई अणुत्तरगईअ उत्तरवेजविणो अ मुणिणो जत्तिआ सिद्धासिडी पहो जह देसिओ जचिरं कालं पाओ वगया जे जहिं जत्तिआहं भत्ताइं छेइता अंतगढे मुणिवरुत्तमे तिमिरओघ विप्यमुक्के मुक्ख सुह मणुत्तरं च पत्ते एवमन्ने एवमाइ भावा मूलपढ माणुओगे कहिआ । सेत्तं मूलपढमाणुओगे । सेकिंत
डिआणुओगे । iडिआणुओगे, कुलगरगंडिआओ, तित्थयर गंडिआओ, चक्कवट्टिगंडिआओ, दसारगंडिआओ, बलदेव गंडिआओ, वासुदेव गंडिआओ, गणधर गडिआओ, भद्दबाहू गंडिआओ, तवोकम्म गंडिआओ, हरिवंस गंडिआओ, उस्सप्पिणी गंडिआओ, ओसप्पिणी गंडिआओ, चिनंतर गंडिआओ अमरनर तिरिअ निरयगइ गमण विविध परियहणेसु एवमाईआओ गंडिआओ, आघविज्जंति पन्नविज्वंति सेत्तं गंडिआणुओगे । सेत्तं अणूओगे ॥ ४ ॥