________________
[ ४७ ] परिणापसिणसयं तं जहा - अंगुट्ठपसिणाई बाहुपसि णाई अागपरिणाई अन्नेवि विचित्ता विजाइसया नागसुन्नेहिं सद्धिं दिव्वा संवाया आघविज्जति पन्हा वागरणाणं परिता वायणा संखिजा अणुओंगदारा संखिज्जा वेढा संखिजा मिलोगा संखिजाओ निज्जुन्तीओ संखिजाओ संगहणीओ संखिज्जाओ पडिवत्तीओ सेणं अंगट्टयाए दसमे अंगे एगे सुअक्खंधे पणयालीसं अज्झयणा पणयालीसं उद्देसण काला पणयालीसं समुद्देसण काला संखिज्जा पयसहस्साइं पयग्गेणं संविज्जा अक्खा अनंतागमा अनंता पज्जवा परिता तसा अनंता थावरा सासयकड निबद्ध निकाइया जिणपन्नशा भावा आघविज्जति पन्नविज्जति पविति देसिज्जंति निर्दसिज्जति उवदंसिज्जंति सेएव आया सेएवं नाया सेएवं विन्नाया सेएवं चरण करण परूवणा आघविज्जइ । सेत्तं पण्हा वागराणाइ ॥ १० ॥
सेकितं विवाग सुयं । विवाग सुएणं सुकड डुक्कडाणं कम्माणं फल विवागे आघविज्जइ तत्थणं दस दूह विवागा दस सुह विवागा । सेकिंतं दुह विवागा दुइ विवागे सुणं दुह विवागाणं नगराई