________________
[१०] नोइंदिअ पच्चक्खं । मणपजवनाणं नोइंदिअ पञ्चक्खं । केवल नाणं नोइंदिअ पचक्खं । सेकिंतं ओहिनाण नोइंदिअ पचक्खं । ओहिनाण नोइंदिअ पञ्चक्खं दुविहं पन्नत्तं तं जहा भवपच्चइअं च खओवसमं च सेकिंतं भवपचइयं भवपच्चइयं दुविहं पन्नता तं जहा देवाणय नेरइ आणय । सेकिंतं खओ वसिमिअं । खओ वसमिअं दुविहं पन्नत्तं तं जहा मणूसाणय पंचेंदिअ तिरिक्ख जोणिआणय । कोहेऊ खओवसमिअं। खओवसमिअं तयावरणि ज्जाणं । कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुपजइ। अहवा गुणपडिवन्नस्स अणगारस्स ओहिनाणं समुपज्जा तं समासओ छव्विहं पन्नत्तं तं जहा-आणुगामिअं, अणाणुगामिअं.. वड्ढमाणयं, हीयमाणयं, पडिवाइयं, अप्पडिवाइयं, सेकिंतं आणुगानि ओहिनाणं १ आणुगामिअं ओहिनाणं दुविहं पन्नत्तं तं जहा अंतगयं च मज्झगयं च सेकिंतं अंतगयं । अंतगयं तिविहं पन्नत्तं तं जहा पुर ओ अंतगयं । मग्गओ अंतगयं । पासओ अंतगयं सेकिंतं पुरओ अंतगयं १ पुरओ अंतगयं-से जहा