________________
चाहारकतया लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति ?, तदयुक्तम् , वस्तुतत्त्वापरिज्ञानात् । इह सूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्ख्थेयाः। तत्राप्यन्तमुहूर्तसमयराशितुल्याः सूक्ष्म निगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते । ततोऽनाहारका अप्यतिबहवः । सकलजीवराश्य सङ्खयेयभागतुल्या इति । तेभ्य आहरका असङ्खयेयगुणा एव नानन्तगुणा भवन्तीति भावः ॥ ७७-७६ ॥ द्वारं १४ । भासगजोवेहिन्तो अभासगा हुंति गंतगुणिया उ ।
॥दारं १५ । सर्वस्तोका भाषका भाषालब्धिं सम्पन्नाः, द्वीन्द्रियादीनामेव भाषकत्वात् । तेभ्योऽभाषका भाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात् । द्वारम् १५ । नो अपरित्त परित्ता परित्तया गंतगुणिया उ ॥ ८० ॥ अपरित्ता गंतगुणा तस्थ परित्ता हवंति दुविहा उ । कायपरित्ता एगे अन्ने पुण भवपरित्त त्ति ॥ ८१॥ पत्तेअतणूकाया परित्तया,
सुक्कपक्खिया इयरे ॥ दारं १६ ॥ इह परीत्ता द्विविधा, भवपरीताः कायपरीत्ताश्च । तत्र मवपरीत्ता येषां किश्चिदुनापाद्धपुद्गलपरावत्तमात्रसंसारः । कायपरीताः प्रत्येकशरीरिणः । तत्रोभयेऽपि परीत्ताः सर्वस्तोकाः,