________________
२६
,
कानधिकृत्य देवा एव तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसङ्ख्ये यग ुणाः । यावता तिर्यक्सम्मिश्रया झलेश्याकेभ्यस्तिर्यक्सम्मिश्रा एव तेजोलेश्याकाश्विन्त्यन्ते ते तिर्यश्चश्च पद्मलेश्या अध्यति बहवस्ततः सङ्ख्यं यग ुणा एव लभ्यन्ते नासंङ्घये यग गा इति । तेभ्योऽलेश्याका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपि कापोतलेश्यायाः संभवात् वनस्पतिकायानां च सिद्ध ेभ्योऽप्यनन्तत्वात् । तेभ्योऽपि नीललेश्या विशेषाधिकाः, प्रभूततराणां नीललेश्यासंभवात् । तेभ्योऽपि कृष्ण लेश्याका विशेषाधिकाः प्रभूततमानां कृष्णलेश्याकत्वात् । तेभ्यः सामान्यतः सलेश्या विशेषाधिकाः, नीललेश्यादीनामपि तत्र प्रक्षेपात् ॥ ६४-७० ॥ द्वारम् ८ ॥ सम्मामिच्छदिडीहिंतो सम्मत्तिणो अनंतगुणा । तत्तो मिच्छद्दिडी अनंतगुणिया मुणेयव्वा ॥७१॥९॥
6
सर्वस्तोकाः सम्यग्मिथ्यादृष्टयः, सम्यग्मिथ्यादृष्टिपरिणामकालस्यान्तर्मुहूर्त्त प्रमाणत्वादतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव तत्र लभ्यमानत्वात । तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिध्यादृष्टित्वात् ॥ ७१ ॥ द्वारम् ६ ॥