________________
पुव्वावरासु भवणा थोवा बहुया उ उत्तराइ तओ। दाहिणओ बहुतरया भवणवई तो 'जहुत्त त्ति ॥२७॥ आवलियठिया तुल्ला सव्वदिसासु सुहम्मसुरभवणा। पुप्फावकिन्नगा पुण बहुतरया दाहिणुत्तरओ॥ २८ ॥ तेण जहुत्ता देवा सोहंमा जं पुणिस्थ दाहिणओ। अहिगयरत्तीतं पुण दाहिणगामि त्ति किण्हजिया ॥२९ - आवलिकाप्रविष्टानि विमानानि चतसृष्वपि दिक्षु तु. ल्यानि । यानि पुनः पुष्पावकीर्णानि तानि प्रभूतान्यसङ्खयेययोजनविस्तृतानि । तानि च दक्षिणस्यामुत्तरस्यां च नान्यत्र । ततः सर्वस्तोकाः पूर्वापरभाविनः सौधर्मदेवाः । तेभ्य उत्तरस्यामसङ्ख्येयगुणाः, असङ्खयेययोजनविस्तृतपुष्पावकीर्णानां बाहुल्यात् । तेभ्यो दक्षिणस्या विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । भवनपतयोऽप्युत्तराभाविभ्यो दक्षिणस्यामङ्खयेयगुणाः, तत्र भवनानामतीवबाहुल्यात् । यतस्तत्र प्रतिनिकायं चत्वारि भवनानां लक्षाण्यतिरिच्यन्ते कृष्णपाक्षिकाणां बहूनां तत्रोत्पादाच । अतः क्रमशो भवनपतिसौधर्मा उत्तराभाविभ्यो दक्षिणस्यामसङ्ख्यया अधिकाश्च भवन्ति ॥ २६-२६ ॥
९. "जहन्नु त्ति-जुहुत्तु त्ति" इत्यपि पाठः ।