________________
दसवेआलियसुत्तं. अज्झयण ४ अहावरे तच्चे भन्ते महव्वए अदिन्नादाणाओ वेरमणं । सव्वं भन्ते अदिमादाणं पच्चख्खामि से गामे वा नयरे वा रणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमन्तं वा अचित्तमन्तं वा नेव सयं अदिनं गिण्हेज्जा, नेवन्नहि अदिन्नं गिण्हावेज्जा, अदिन्नं गिण्हन्ते वि अन्ने न 'समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करोमि न कारवोम करेन्तं पि अनं न समणुजाणामि, तस्स भन्ते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि; तच्चे भन्ते महत्वए उवहिओ मि । सव्वाओ अदिनादाणाओ वेरमणं ॥३॥
अहावरे चउत्थे भन्ते महव्वए मेहुणाओ वेरमणं । सव्वं भन्ते मेहुणं पच्चक्खामि से दिवं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेवेज्जा, नेवन्नेहिं मेहुणं सेवावेज्जा, मेहुणं सेवन्ते वि अन्ने न 'समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि न कारवेमि करेन्तं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि चउत्थे भन्ते महत्वए उवठिओ मि । सव्वाओ मेहुणाओ वेरमणं ॥४॥ ___ अहावरे पञ्चमे भन्ते महव्वए परिग्गहाओ वेरमणं । सव्वं भन्ते परिग्गरं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगेण्हेज्जा, नेवन्नहिं परिग्गहं परिगेण्हावेज्जा, परिग्गहं परिगेण्हन्ते वि अन्ने न 'समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि
करेन्तं पि अन्नं न समणुजाणामि, तस्स भन्ते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि पञ्चमे भन्ते महवए उवछिओ मि। सव्वाओ परिग्गहाओ वेरमणं ॥५॥
- अहावरे छट्टे भन्ते वए राइभोयणाओ वेरमणं । सव्वं भंते राइभोयणं पच्चक्खामि से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुंजेज्जा, नेवन्नेहिं राइं भुजावेज्जा .. १ क. घ. समणुजाणिज्जा. २. अ. वयाए. ३ च. करितं पि. च. गरहामि. ५ ख. राइयं.