________________
दसवेआलियसुत्तं.
खवित्ता पुव्वकम्माई संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता ताइणो परिनिव्वुड ॥ १५ ॥ त्ति बेमि ॥ ॥ तइयं खुड्डियायारकहज्झयणं समत्तं ॥
अज्झयण ३
॥ चउत्थमज्झयणं ॥
सुयं मे आउ तेणं भगवया एवमक्खायं । इह खलु छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेश्या सुयक्खाया सुपण्णत्ता । सेयं मे अहिज्जिउं अज्झयणं धम्मपण्णत्ती ॥ करा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपण्णत्ता सेयं मे अहिज्जिरं अज्झयणं धम्मपण्णत्ती ॥
इमा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपण्णत्ता सेयं मे अहिज्जिउं अज्झयणं धम्मपण्णत्ती । तं जहा । पुढविकाइया; आउकाइया; तेउकाइया; वाउकाइया; वणस्सइकाइया; तसकाइया ॥
पुढवी 'चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । आउ चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । तेउ चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वाउ चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वणस्सई चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ 'सत्थपरिणएणं । तं जहा । अग्गबीया मूलबीया पोरबीया खन्धबीया बीयरुहा संमुच्छिमा तणलया वणस्सइकाइया सबीया चित्तमन्तमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं ॥
से जे पुण इमे अणेगे बहवे तसा पाणा तं जहा । अण्डया. पोयया जराउया रसया संसेयया संमुच्छिमा उब्भिया उववाइया १ क. घ. च. चित्तमंतक्खाया. २ अ. सत्यपरिणएणं । तस चित्तमंतमक्खाया. तं जहा । ३ अ. क. ख. ग. संसेइमा.
...