________________
- इसिभासियाई
15
[२.] बाले खलु पण्डितं पच्चक्खमेव फरुसं वदेज्जा । तं पण्डिए बहु मण्णेज्जा : 'दिट्ठा मे एस बाले पच्चक्ख फरुसं वदति, णो दण्डेण वा लट्ठिणा वा लेटुणा वा मुट्ठिणा वा बाले कवालेण वा अभिहणति तज्जेति तालेति परितालेति परितावेति उद्दवेति । मुक्खसभावा हु बाला, ण किंचि बालेहितो ण विज्जति ।' तं पण्डिते सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ।
३.] बाले य पण्डितं दण्डेण वा लट्ठिणा वा लेटुणा वा मुट्ठिणा वा कवालेण वा अभिहणेज्जा....उद्दवेज्जा, तं पण्डिए बहु मण्णेज्जा : 'दिट्ठा मे एस बाले दण्डेण वा लट्रिणा वा लेटुणा वा मुद्रिणा वा कवालेण वा अभिहणति तज्जेति तालेति परितालेति परितावेति उद्दवेति, णो अण्णतरेणं सत्थजातेणं अण्णयरं सरीरजायं अच्छिन्दइ वा विच्छिन्दइ वा । मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति ।' तं पण्डिए सम्मं सहेज्जा खमेज्जा नितिक्खेज्जा अहियासेज्जा ।
[४.] बाले य पण्डियं अण्णतरेणं सत्थजातेणं अण्णतरं सरीरजायं अच्छिन्देज्ज वा विच्छिन्देज्ज वा, तं पण्डिए बहु मण्णेज्जा-'दिट्ठा मे एस बाले अण्णतरेणं सत्थजातेणं अच्छिन्दति वा विच्छिन्दति वा, णो जीवितातो ववरोवेति । मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति ।' तं पण्डिए सम्मं सहेज्जा खमेज्जा तितिक्वेज्जा अहियासेज्जा ।
[५.] बाले य पण्डितं जीवियाओ ववरोवेज्जा, तं पण्डिते बहु मण्णेज्जा : 'दिट्ठा मे एस बाले जीविताओ ववरोवेति, णो धम्माओ भंसेति । मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति' । तं पण्डिते सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा।
इ सि गि रि णा माहणपरिवायएणं अरहता बुइतं ।
जेण केणइ उवाएणं पण्डिओ मोइज्ज अप्पकं । बालेणुदीरिता दोसा, तं पि तस्स हितं भवे ॥१॥ अपडिन्नभावाओ उत्तरं तु ण विज्जती । सई कुव्वइ वेसे णो, अपडिण्णे इह माहणे ॥ २ ॥