________________
इसिभासियाई
इहेव कित्ति पाउणति, पेच्चा गच्छइ सोगतिं । तम्हा साधूहि संसरिंग सदा कुग्विज्ज पण्डिए ॥ ८॥ खइणं पमाणं वत्तं च देज्जा अजति जो धणं । सद्धम्मवक्कदाणं तु अक्खयं अमतं मतं ॥ ९ ॥ पुण्णं तित्थमुवागम्म पेच्चा भोज्जाहि तं फलं । सद्धम्मवारिदाणेणं खिप्पं सुज्झति माणसं ॥ १० ॥ सब्भाववक्कविवसं सावज्जारम्भकारकं । दुम्मित्तं तं विजाणेज्जा उभयो लोगविणासणं ॥ ११॥ सम्मत्तणिरयं धीरं सावज्जारम्भवज्जकं । तं मित्तं सुट्ठ सेवेज्जा उभओ लोकसुहावहं ॥ १२ ॥ संसग्गितो पसूयन्ति दोसा वा जइ वा गुणा । वाततो मारुतस्सेव ते ते गन्धा सुहावहा ॥ १३॥ संपुण्णवाहिणीओ वि आवन्ना लवणोदधिं । पप्पा खिप्पं तु सव्वा वि पावन्ति लवणत्तणं ॥ १४ ॥ समस्सिता गिरिं मेहं णाणावण्णा वि पक्खिणो । सत्वे हेमप्पभा होन्ति, तस्स सेलस्स सो गुणो ॥१५॥ कल्लाणमित्तसंसग्गि संजओ मिहिलाहिवो ।
फीतं महितलं भोच्चा तंमूलाकं दिवं गतो ॥ १६ ॥ अरु णे ण म हा सा ल पुत्ते ण अरहता इसिणा बुइतं ।
सम्मत्तं च अहिंसं च सम्मं णच्चा जितिन्दिए।
कल्लाणमित्तसंसरिंग सदा कुवेज्ज पण्डिए ॥ १७ ॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । अरुणिज्जनाममज्झयणं तेत्तीसइमं ।
३४. पंचहिं ठाणेहिं पण्डिते बालेणं परीसहोवसग्गे उदीरिज्जमाणे सम्म सहैजा खमेज्जा तितिक्वेज्जा अधियासेज्जा : [१.] बाले खलु पण्डितं परोक्खं फरसं वदेज्जा। तं पण्डिते बहु मण्णेज्जा : 'दिवा मे एस बाले परोक्खं फरुसं वदति, णो पच्चक्खं । मुक्खसभावा हि बाला, ण किंचि बालेहिन्तो ण विज्जति ।' तं पण्डिते सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अधियासेज्जा ।