________________
इसिभासियाई
३२. दिव्वं भो किसिं किसेज्जा, णो अप्पिणेज्जा । पिं गे ण माहणपरिव्वायएणं अरहता इसिणा बुइतं ।
कतो छेत्तं, कतो बीयं, कतो ते जुगणंगलं ? गोणा वि ते ण पस्सामि, अज्जो, का णाम ते किसी ॥१॥ आता छेत्तं, तवो बीयं, संजमो जुगणंगलं । अहिंसा समिती जोज्जा, एसा धम्मन्तरा किसी ॥ २ ॥ एसा किसी सोभतरा अलुद्धस्स वियाहिता । एसा बहुसई होइ परलोकसुहावहा ।। ३ ॥ एयं किसिं कसित्ताणं सव्वसत्तदयावहं । माहणे खत्तिए वेस्से सुद्दे वावि य सिज्झती ॥ ४ ॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
पिंगज्झयणं ।
३३. दोहिं ठाणेहिं बालं जाणेज्जा, दोहिं ठाणेहिं पण्डितं जाणेज्जा :
सम्मामिच्छापओतेणं कम्मुणा भासणेण य । दुभासियाए भासाए दुक्कडेण य कम्मुणा । बालमेतं वियाणेज्जा कज्जाकज्जविणिच्छए ॥१॥ सुभासियाए भासाए सुकडेण य कम्मुणा। पण्डितं तं वियाणेज्जा धम्माधम्मविणिच्छये ॥ २॥ दुभासियाए भासाए दुक्कडेण य कम्मणा । जोगक्खेमं वहन्तं तु उसुवायो व सिंचति ॥ ३ ॥ सुभासियाए भासाये सुकडेण य कम्मुणा । पज्जण्णे कालवासी वा जसं तु अभिगच्छति ॥ ४ ॥ णेव बालेहि संसग्गि णेव बालेहि संथवं । धम्माधम्मं च बालेहिं णेव कुज्जा कदायि वि ॥५॥ इहेवाकित्ति पावेहिं, पेच्चा गच्छेइ दोगतिं ।। तम्हा बालेहि संसरिंग णेव कुज्जा कदायि वि ॥६॥ साहूहिं संगमं कुज्जा साहूहिं चेव संथवं । धम्माधम्मं च साइहिं सदा कुवेज्ज पण्डिए ॥ ७ ॥