SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ इसि भासियाई दुहन्ता इंदिया पंच संसाराय सरीरिणं । ते चैव नियमिया सम्मं णेव्वाणाय भवन्ति हि ॥ १३ ॥ 9 तेहिंदिपा दुप्पहं हीरए बला । दुद्दन्तेहिं तुरंगेहिं, सारही वा महापहे ॥ १४ ॥ इन्दिएहिं सुदन्तेहिं ण संचरति गोयरं । विधेयेहिं तुरंगेहिं सारहिव्वाव संजए ॥ १५ ॥ पुव्वं मणं जिणित्ताणं वारे विसयगोयरं । विधेयं गयमारूढो सूरो वा गहितायुधो ॥ १६॥ जित्ता मणं कसाए या जो सम्मं कुरुते तवं । संदिप्पते स सुद्धप्पा अग्गी वा हविसाssहुते ॥१७॥ सम्मत्तरितं धीरं दन्तकोहं जितिन्दियं । देवा वितं णमंसन्ति मोक्खे चेव परायणं ॥ १८ ॥ सव्वत्थ विरये दन्ते सव्ववाहिं वारिए । सव्वदुक्खप्पहीणे य सिद्धे भवति णीरये ॥ १९ ॥ एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति तिबेमि । इइ वधमाणनामज्झयणं । ३०. अधासश्चमिणं सव्वं वायु णा सच्चसंजुत्तेणं अरहता इसिणा बुइतं । इध जं करते कम्मं तं परतोवभुज्जइ । मूलसेकेस रुक्खे फलं साहासु दिस्सति ॥ १॥ जारिसं वुप्पते बीयं तारिसं भुज्जए फलं । णाणासंठाणसंबद्धं णाणासण्णाभिसण्णितं ॥२॥ जारिसं किज्जते कम्मं तारिसं भुज्जते फलं । णाणापयो गणिव्वत्तं दुक्खं वा जइ वा सुहं ॥ ३ ॥ कल्लाणा लभति कल्लाणं, पावं पावा तु पावति । हिंसं लभति हन्तारं जइत्ता य पराजयं ॥ ४ ॥ सूदणं सूदइत्ताणं, णिन्दित्ता वि यणिन्दणं । अक्को सइत्ता अक्कोसं, णत्थि कम्मं णिरत्थकं ||५|| मण्णन्ति भदका भदका इ मधुरं मधुरं ति माणति । कडुयं कडुयं भणियंति, फरुसं फरुसं ति माणति ॥ ६ ॥ 65
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy