________________
इसिभासियाई
दुक्खितो दुक्खघाताय दुक्खावेत्ता सरीरिणो । पडियारेण दुक्खस्स दुक्खमण्णं णिबन्धई ॥८॥ दुक्खमूलं पुरा किच्चा दुक्खमासज्ज सोयती । गहितम्मि अणे पुचि अदइत्ता ण मुच्चइ ॥९॥ आहारत्थी जहा बालो वहि सप्पं च गेण्हती । तहा मूढो सुहत्थी तु पावमण्णं पकुव्वती ॥१०॥ पावं परस्स कुव्वन्तो हसती मोहमोहितो । मच्छो गलं गसन्तो वा विणिघातं ण पस्सती ॥११॥ पच्चुप्पण्णरसे गिद्धो मोहमल्लपणोल्लितो । दित्तं पावति उक्कण्ठं वारिमञ्झे व वारणा ॥१२॥ परोवघाततल्लिच्छो दप्पमोहमलधुरो । सीहो जरो दुपाणे वा गुणदोसं ण विन्दती ॥१३॥ सवसो पावं पुरोकिच्चा दुक्खं वेदेति दुम्मती । आसत्तकण्ठपासो वा मुक्कधारो दुहट्टिओ ॥१४॥ पावं जे उ पकुव्वन्ति जीवा साताणुगामिणो । वड्ढती पावकं तेसिं अणग्गाहिस्स वा अणं ॥१५॥ अणुबद्धमपस्सन्ता पच्चुप्पण्णगवेसका । ते पच्छा दुक्खमच्छन्ति गलच्छिन्ना झसा जहा ॥१६॥ आता-कडाण कम्माणं आता मुंजति जं फलं । तम्हा आतस्स अट्ठाए पावमादाय वज्जए ॥१७॥ सन्ते जम्मे पसूयन्ति वाहिसोगजरादओ । नासन्ते डहते वण्ही तरुच्छेत्ता ण छिन्दति ॥१८॥ दुक्खं जरा य मच्चू य सोगो माणावमाणणा । जम्मघाते हता होन्ती पुप्फघाते जहा फलं ॥१९॥ पत्थरेणाहतो कीवो खिप्पं डसइ पत्थरं । मिगारि ऊसरं पप्प सरुप्पत्तिं व मग्गति ॥२०॥ तहा बालो दुही वत्थु वाहिरं णिन्दती भिसं । दुकखुप्पत्तिविणासं तु मिगारि व्व ण पप्पति ॥२१॥ वणं वहि कसाए य अणं जं वावि दुट्टितं । आमगं च उव्वहन्ता दुक्खं पावंति पीवरं ॥२२॥ वण्ही अणस्स कम्मस्स आमकस्स वणस्स य । णिस्सेसं घाइणं सेयो, छिण्णोऽवि रुहती दुमो ॥२३॥