________________
इसि भासियाई
उवक्कमो य उक्केरो संछोभो खवणं तथा । बनिधत्ताणं वेणा तु णिकायिते ॥ १२ ॥ उक्कड्ढतं जधा तोयं सारिज्जंतं जधा जलं । संखविज्जा, णिदाणे वा पावं कम्मं उदीरती ॥१३॥ अप्पा ठती सरीराणं बहुं पावं च दुक्कडं । पुव्वं बज्झिज्जते पावं तेण दुक्खं तवो मयं ॥ १४ ॥ खिज्जते पावकम्माणि जुत्तजोगस्स धीमतो । देसक मक्खयन्भूता जायन्ते रिद्धियो बहू ॥१५॥ विज्जोसहिणिवाणेसु वत्थु - सिक्खागतीसु य । तवसंजमपयुत्ते य विमद्दे होति पञ्चओ ॥ १६॥ दुक्खं खवेति जुत्तप्पा पावं मीसे वि बंधणे । जधा मीसे वि गाहम्मि विसपुप्फाण छड्डणं ॥ १७ ॥ सम्मत्तं च दयं चैव सम्ममासज्ज दुल्लहं । ण पमाएज्ज मेधावी मम्मगाहं जहारिओ ॥ १८ ॥ हवत्तिक्खए दीवो जहा चयति संततिं । आयाणबंधरोहम्मि तहड़प्पा भवसंतई ॥ १९॥ दोसादाणे णिरुद्धम्म सम्मं सत्थाणुसारिणा । पुव्वाउत्ते य विज्जाए स्वयं वाही णियच्छती ॥२०॥ मज्जं दोसा विसं वण्ही गहावेसो अणं अरी । धणं धन्नं च जीवाणं विण्णेयं धुवमेव तं ॥ २१॥ कम्मायाणेऽवरुद्धम्मि सम्मं मग्गाणुसारिणा । पुव्वाउत्ते यणिज्जिपणे स्वयं दुक्खं णियच्छती ॥२२॥ पुरसो रहमारूढो जग्गाए सत्तसंजुतो । विपक्खं णिहणं णेइ सम्मद्दिट्ठी तहा अणं ॥२३॥ वह्निमारुय संयोगा जहा हेमं विसुज्झती । सम्मत्तनाणसंजुत्ते तहा पावं विसुज्झती ॥ २४॥ जहा आतवसंतत्तं वत्थं सुज्झइ वारिणा । सम्मत्तसंजुतो अप्पा तहा झाणेण सुज्झती ॥२५॥ कंचणस्स जहा धाऊजोगेणं मुच्चए मलं । अणाईए वि संताणे तवाओ कम्मसंकरं ॥२६॥ वत्थादिसु सुझे संताणे गहणे तहा । दिट्ठतं देसधम्मित्तं, सम्ममेयं विभावए ॥ २७॥ आवज्जती समुग्घातो जोगाणं च णिरुम्भणं । अनियट्टी एव सेलेसी सिद्धी कम्मक्खओ तहा ॥२८॥
1