________________
इसिभासियाई
युप्पाडणाई दसणुप्पाडणाई उल्लम्बणाई ओलम्बणाई घंसंणाई घोलणाई पीलणाई सीहपुच्छणाई कडग्गिदाहणाई भत्तपाणनिरोहणाई, दोगच्चाई दोभत्ताई दोमणस्साई भाउमरणाई भइणिमरणाइं पुत्तमरणाइं धूयमरणाइं भज्जमरणाई अण्णाणि य सयणमित्तबंधुवग्गमरणाई तेसिं च णं दोगच्चाई दोभत्ताई दोमणस्साइं अप्पियसंवासाइं पियविप्पओगाई हीलणाइं खिसणाई गरहणाई पव्वहणाइं परिभवणाई आगड्ढणाई अण्णयराइं च दुक्खदोमणस्साई पच्चणुभवमाणे अणाइयं अणवदग्गं दीहमद्धं चाउरंतसंसारसागरं अणुपरियट्टति । कम्मुणा पहीणेणं खलु भो जीवो नो आगच्छिहिति हत्थच्छेयणाणि ताई चेव भाणियव्वाइं जाव संसारकतारं वीईवइत्ता सिवमयलमरुयमक्खयमव्वाबाहमपुणरावत्तं सासयं ठाणमब्भुवगए चिट्ठति ।
कम्ममूलमनिव्वाणं संसारे सव्वदेहिणं । कम्ममूलाइं दुक्खाई कम्ममूलं च जम्मणं ॥१॥ संसारसंतईमूलं पुण्णं पावं पुरेकडं । पुण्णपावनिरोहाय सम्मं संपरिव्वए ॥२॥ पुण्णपावस्स आयाणे परिभोगे यावि देहिणं । संतईभोगपाओग्गं पुण्णं पावं सयं कडं ॥३॥ संवरो निज्जरा चेव पुण्णपावविणासणं । संवरं निज्जरं चेव सव्वहा सम्ममायरे ॥४॥ मिच्छत्तं अनियत्ती य पमाओ यावि णेगहा । कसाया चेव जोगा य कम्मादाणस्स कारणं ॥५॥ जहा अंडे जहा बीए तहा कम्मं सरीरिणं । संताणे चेव भोगे य नाणावण्णत्तमच्छइ ॥६॥ निव्वत्ती वीरियं चेव संकप्पे य अणेगहा । नाणावण्णवियक्कस्स दारमेयं हि कम्मणो ॥७॥ एस एव विवण्णासो संवुडो संवुडो पुणो । कमसो संवरो, नेओ देससव्वविकप्पिओ ॥८॥ सोपायाणा निरादाणा विपाकेयरसंजुया । उवक्कमेण तवसा निज्जरा जायए सया ॥९॥ संततं बंधए कम्मं निज्जरेइ य संततं । संसारगोयरो जीवो विसेसो उ तवो मओ ॥१०॥ अंकुरा खंधखंधीयो जहा भवइ वीरुहो । कम्मं तहा तु जीवाणं सारा सारतरं ठितं ॥११॥