________________
इसिभासियाई
कोहं जो उ उदीरेइ अप्पणो वा परस्स वा ।
तंनिमित्ताणुबंधेणं लिप्पते पावकम्मणा ॥३॥ एवं जाव मिच्छादंसणसल्ले ।
पाणातिवातो लेवो, लेवो अलियवयणं अदत्तं च । मेहुणगमणं लेवो, लेवो परिग्गहं च ॥४॥ कोहो बहुविहो लेवो, लेवो माणो य बहुविधविधीओ । माया य बहुविधा लेवो, लोभो वा बहुविधविधीओ ॥५॥ तम्हा ते तं विकिंचित्ता पावकम्मपवड्ढणं । उत्तमट्ठवरग्गाही वीरियत्ताए परिव्वए ॥६॥ खीरे दूसिं जधा पप्प विणासमुवगज्छति । एवं रागो व दोसो व बम्भचेरविणासणा ॥७॥ जधा खीरं पधाणं तु मुच्छणा जायते दधिं । एवं गेहिप्पदोसेणं पावकम्मं पवड्ढती ॥८॥ रणे दवग्गिणा दड्ढा रोहंते वणपादवा । कोहग्गिणा तु दड्ढाणं दुक्खा दुक्खाण णिव्वुती ॥९॥ सक्का वही णिवारेतुं वारिणा जलितो बहिं । सव्वोद हिजलेणावि मोहग्गी दुण्णिवारओ ॥१०॥ जस्स एते परिन्नाता जाती-मरणबंधणा ।
से छिन्नजातिमरणे सिद्धिं गच्छति णीरए ॥११॥ एवं से बुद्धे ....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
विलज्झयणं ।
४.
आयाणरक्खी पुरिसे, परं किंचि ण जाणती ।
असाहुकम्मकारी खलु अयं पुरिसे, पुणरवि पावेहिं कम्मेहिं चोदिज्जती - णिच्चं समा पीति । अंगरिसिणा भारदाएणं अरहता इसिणा बुइतं ।
णो संवसितुं सक्का सीलं जाणित्तु माणवा । परमं खलु पडिच्छन्ना मायाए दुद्रुमाणसा ॥१॥ णियदोसे णिगृहंते चिरं पि णोवदंसए । 'किह में कोवि ण जाणे', जाणे णत्थहियं सयं ॥२॥