________________
इसिभासियाई गच्छति कम्मेहि सेऽणुबद्धे, पुणरवि आयाति से सयंकडेणं । जम्मण-मरणाइ अट्टे पुणरवि आयाति से सकम्मसित्ते ॥३॥ बीया अंकुरणिप्फत्ती अंकुरातो पुणो बीयं । बीए संवुज्झमाणम्मि अंकुरस्सेव संपदा ॥४॥ बीयभूताणि कम्माणि संसारंमि अणादिए । मोहमोहितचित्तस्स ततो कम्माण संतती ॥५॥ मूलसेके फलुप्पत्ती, मूलाघाते हतं फलं ।। फलत्थी सिंचती मूलं, फलघाती ण सिंचती ॥६॥ मोहमूलमणिव्वाणं संसारे सव्वदेहिणं । मोहमूलाणि दुक्खाणि मोहमूलं च जम्मणं ॥७॥ दुक्खमूलं च संसारे अण्णाणेण समज्जितं । मिगारि व्व सरुप्पत्ती हणे कम्माणि मूलतो ॥८॥ एवं से बुद्धे....णो पुणरवि इच्चत्थं हत्वमागच्छति त्ति बेमि ।
__इइ बिइयं वज्जियपुत्तज्झयणं ।
भविदव्वं खलु भो सव्वलेवोवरतेणं । लेवोवलित्ता खलु भो जीवा अणेकजम्मजोणीभयावत्तं अणादीयं अणवदग्गं दीहमद्धं चातुरंतं संसारसागरं [....] वीतीकंता सिवमतुलमलमव्वाबाहमपुणब्भवमपुणरावत्तं सासतं ठाणमब्भुवगता चिट्ठति । से भवति सव्वकामविरते सव्वसंगातीते सव्वसिणेहतिकंते सव्ववीरियपरिनिव्वुडे सव्वकोहोवरते सव्वमाणोवरते सव्वमायोवरते सव्वलोभोवरते सव्ववासादाणोवरते सुसव्वसंवुडे सुसव्वसवोवरते सुसव्वसव्वोवसंते सुसव्वपरिवुडे, नो कत्थई सज्जति य, तम्हा सव्वलेवोवरए भविस्सामि त्ति कटु असिएण दविलेणं अरहता इसिणा बुइतं ।
सुहुमे व बायरे वा पाणे जो तु विहिंसइ । रागदोसाभिभूतप्पा लिप्पते पावकम्मुणा ॥१॥ परिग्गहं गिण्हते जो उ अप्पं वा जति वा बहुं । गेही-मुच्छाय दोसेणं लिप्पए पावकम्मुणा ॥२॥