SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ऋषिभाषितटीका १५९ वचनेनाऽऽख्यातः (४९) । । हैमं वा बन्धनमायसं वाऽपि दुःखकारणमेव, महार्घ्यस्यापि दण्डस्य निपाते दुःखसंपद् भवेत् ( ५० ) || दिव्ये कर्तर्यासाद्यमाने ब्रह्मण: प्रतिरूपे क्रियमाणे धीमता मुनिना कार्यकारणमभिवार्य निराकृत्य देहधारणं विनीतं प्रायोपगमादिनाऽपनीतम् (५१) ॥ यथा सागरेणावनेर्योगः, आतुरो रोगी पुरुषस्तुरङ्गमारूढः, तृप्तकैर्भोजनम् एवं निरर्थकमश्रद्धेयं वा देहरक्षणं जानीयात् (५२) ॥ जातं जातं वीर्यं संयमेन सम्यग् योजयेत् पुष्पादिभिर्मुकुलपुष्पफलै रक्षन्निव पुष्पाणामादिकारणं बोजम् (५३) || वैश्र मणीयमध्ययनम् । समाप्तानि ऋषिभाषितानि ।
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy