________________
इसिभासियाई
नण्हातो व सरं रम्मं वाहितो वा रुयाहरं । छुहितो व जहाऽऽहारं रणे मूढो व बन्दियं ॥२८॥ वम्हि सीताहतो वा वि, णिवायं वाऽणिलाहतो । तातारं वा भउव्विग्गो अणत्तो वा धणागमं ॥२९॥ गम्भीरं सव्वतोभदं हेतुभंगणयुज्जलं । सरणं पयतो मण्णे जिणिन्दवयणं तहा ॥३०॥ सारदं व जलं सुद्धं पुण्णं वा ससिमण्डलं । जच्चमणिं अघट्ट वा थिरं वा मेतिणीतलं ॥३१॥ साभावियगुणोवेतं भासते जिणसासणं । ससीतारापडिच्छण्णं सारदं वा णभंगणं ॥३२॥ सव्वण्णुसासणं पप्प विण्णाणं पवियम्भते । हिमवन्तं गिरिं पप्पा तरूणं चारु वागमो ॥३३॥ सत्तं बुद्धी मती मेधा गंभीरत्तं च वड्ढती । ओसधं वा सुयक्कन्तं जुज्जए बलवीरियं ॥३४॥ पयंडस्स गरिंदस्स कन्तारे देसियस्स य । आरोग्गकारणो चेव आणाकोहो दुहावहो ॥३५॥ सासणं जं णरिन्दाओ कन्तारे जे य देसगा । रोगुग्घातो य वेज्जातो सव्वमेतं हिए हियं ॥३६॥ आणाकोवो जिणिन्दस्स सरण्णस्स जुतीमतो । संसारे दुक्खसंबाहे दुत्तारो सव्वदेहिणं ॥३७॥ तेलोक्कसारगरुयं धीमतो भासितं इमं । सम्मं काएण फासेत्ता पुणो ण विरमे ततो ॥३८॥ बद्धचिन्धो जधा जोधो वम्मारूढो थिरायुधो । . सीहणायं विमुचित्ता पलायन्तो ण सोभती ॥३९॥ अगन्धणे कुले. जातो जधा णागो महाविसो । मुंचित्ता सविसं भूतो पियन्तो जाती लाघवं ॥४०॥ जधा रुप्पिकुलुब्भूतो रमणिज्जं पि भायणं । वन्तं पुणो स भुंजन्तो धिद्धिकारस्स भायणं ॥११॥ एवं जिणिन्दआणाए सल्लुद्धरणमेव य । णिग्गमो य पलित्ताओ सुहिओ सुहमेव तं ॥४२॥