________________
इसिभासियाई
93
इन्द ना गेण अरहता इसिणा बुइत ।
मासे मासे य जो बालो कुसग्गेण आहारए । ण से सुक्खायधम्मस्स अग्घती सतिमं कलं ॥१३॥ मा ममं जाणऊ कोयी माहं जाणामि किंचि वि । अण्णातेणऽत्थ अण्णातं चरेज्जा समुदाणियं ॥१४॥ पंचवणीमगसुद्धं जो भिक्खं एसणाए एसेज्जा । तस्स सुलद्धा लाभा हणणादीविप्पमुक्कदोसस्स ॥१५॥ जहा कवोता य कविंजला य गावो चरन्ती इह पातडाओ । एवं मुणी गोयरियं चरेज्जा
णो वीलवे णो वि य संजलेज्जा ॥१६॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । इइ इन्दनागिज्जज्झयणं ॥
४२. अप्पेण बहुमेसेज्जा जे?मज्झिमकण्णसं ।
णिरवज्जे ठितस्स तु णो कप्पति पुणरवि सावज्ज सेवित्तए । सो मे ण अरहता इसिणा बुइतं । एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
इइ सोमिज्जं णामज्झयणं ॥
४३. लाभम्मि जे ण सुमणो अलाभे णेव दुम्मणो ।
से हु सेटे मणुस्साणं देवाणं व सयक्कऊ ॥१॥ ज मे ण अरहता इसिणा बुइतं ।। एवं से सिद्धे बुद्धे ....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
इइ जम-णामज्झयणं ॥
दोहिं अंगेहिं उप्पीलन्तेहिं आता जस्स ण उप्पीलति ।
रागंगे य विदोसे य से हु सम्म णियच्छती । व रु णे णं अरहता इसिणा बुइतं ॥