________________
इसिभासियाई
दव्वओ खेत्तओ कालओ भावओ जहाथामं जहाबलं जधाविरियं अनिगूहन्तो आलोएज्जासि त्ति ॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
___ इइ दीवायणिज्जमज्झयणं ॥
जेसिं आजीवतो अप्पा णराणं बलदंसण । तवं ते आमिसं किच्चा जणा संणिचते जणं ॥१॥ विकीतं तेसि सुकडं तु तं च णिस्साए जीवियं । कम्मचेट्रा अजाता वा जाणिज्जा ममका सढा ॥२॥ गलुच्छिन्ना असोते वा मच्छा पावन्ति वेयणं । अणागतमपस्सन्ता पच्छा सोयन्ति दुम्मती ॥३॥ मच्छा व झीणपाणीया कंकाणं घासमागता । पच्चुप्पण्णरसे गिद्धा मोहमल्लपणोल्लिया ॥४॥ दित्तं पावन्ति उक्कण्ठं वारिमझे व वारणा । आहारमेत्तसंबद्धा कज्जाकजणिमिल्लिता ॥५॥ पक्खिणो घतकुम्भे वा अवसा पावेन्ति संखयं । मधु पास्यति दुर्बुद्धी पवातं से ण पस्सति ॥६॥ आमिसत्थी झसो चेव मग्गते अप्पणा गलं । आमिसत्थी चरित्तं तु जीवे हिंसति दुम्मती ॥७॥ अणग्धेयं मणिं मोत्तुं सुत्तमत्ताभिनन्दती । सवण्णुसासणं मोत्तं मोहादीएहिं हिंसती । सोअ-मत्तेण विसं गेज्झं जाणं तत्थेव जुंजती ॥८॥ आजोवत्थं तवो मोत्तुं तप्पते विविहं बहुं । तवनिस्साए जीवन्तो तवाजीवं तु जीवती ॥९॥ णाणमेवोवजीवन्तो, चरित्तं करणं तहा । लिंगं च जीवणद्वाए अविसुद्धं ति जीवती ॥१०॥ विज्जामन्तोपदेसेहिं दूतीसंपेसणेहिं वा । भावीभवोवदेसेहिं अविसुद्धं ति जीवति ॥११॥ मूलकोउयकम्मेहिं भासापणइएहि या । अक्खाइओवदेसेहिं अविसुद्धं तु जीवति ॥१२॥