________________
इसिभासियाई
89
एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
साइपुत्तिज्जं णामज्झयणं ॥
३९. जे इमं पावकं कम्मं नेव कुज्जा ण कारवे । देवावि तं णमंसन्ति धितिमं दित्ततेजसं ॥१॥ जे णरे कुव्वती पावं अन्धकारं महं करे । अणवज्जं पण्डिते किच्चा आदिच्चेव पभासती ॥२॥ सिया पावं सई कुज्जा तं ण कुज्जा पुणो पुणो । णाणि कम्मं च णं कुज्जा साधु कम्मं वियाणिया ॥३॥ सिया [............] कुज्जा तं तु पुणो पुणो से निकायं च णं कुज्जा साहु भोज्जो वि जायति ॥४॥
रहस्से खलु भो पावं कम्मं समज्जिणित्ता दव्वओ खेत्तओ कालओ भावओ कम्मओ अज्झवसायओ सम्मं अपलिउंचमाणे जहत्थं आलोएज्जा । संजएणं अरहता इसिर्णा बुइतं ।
णवि अत्थि रसेहिं भद्दएहि संवासेण य भद्दएण य । जत्थ मिए काणणोसिते उवणामेति वहाए संजए ॥१॥ एवं से सिद्धे बुद्धे.....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
संजइज्जं नामज्झयणं ।।
४०.
इच्छमणिच्छं पुरा करेज्जा । दी वा य णे ण अरहता इसिणा बुइतं ।
इच्छा बहुविधा लोए जाए बद्धो किलिस्सति । तम्हा इच्छमणिच्छाए जिणित्ता सुहमेधती ॥१॥ इच्छाभिभूया न जाणन्ति मातरं पितरं गुरु । अधिक्खिवन्ति साधू य रायाणो देवयाणि य ॥२॥ इच्छामूलं नियच्छन्ति धणहाणिं बन्धणाणि य । पियविप्पओगे य बहू जम्माइं मरणाणि य ॥३॥ इच्छन्तेणिच्छते इच्छा अणिच्छं तं पि इच्छति । तम्हा इच्छं अणिच्छाए जिणित्ता सुहमेहती ॥४॥