SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई किमु दन्तस्स रण्णेणं दन्तस्स वा किमस्समे ? । णातिकन्तस्स भेसज्ज ण वा सत्थस्सऽभेज्जता ॥१४॥ सुभावभावितप्पाणो, सुण्णं रणं वर्णपि वा । सव्वमेतं हि झाणाय, सल्लचित्ते व सल्लिणो ॥ १५ ॥ दुहरूवा दुरन्तस्स णाणावत्था वसुंधरा । कम्मादाणाय सव्वंपि कामचित्ते व कामिणों ॥ १६ ॥ सम्मत्तं च दयं चेव णिण्णिदाणो य जो दमो । तवो जोगो य सव्यो वि सबकम्मक्खयंकरो ॥ १७॥ सत्थकं वा वि आरम्भं जाणेज्जा य णिरत्थकं । पडिहत्थिं स जोएन्तो तडं घातेति वारणो ॥१८॥ जस्स कज्जस्स जो जोगो साहेतुंजे ण पच्चलो । कज्जं वज्जेति तं सव्वं कामी वा णग्गमुण्डणं ॥ १९ ॥ जाणेज्जा सरणं धीरो, ण कोडिं एति दुग्गतो। ण सीहं दप्पियं छेयं णेभं भोज्जाहि जम्बुओ ॥ २०॥ वेसपच्चाणसंबद्धे संबद्धं वारए सदा । णाणा-अरति-पायोग्गं णालं धारेतु बुद्धिमं ॥२१॥ बम्भचारी जति कुद्धो वज्जेज्ज मोहदीवणं । ण मूढस्स तु वाहस्स, मिगे अप्पेति सायकं ॥ २२ ॥ पञ्चाणं चेव रूवं च णिच्छयम्मि विभावए । किमत्थं गायते वाहो तुहिक्का वावि पक्खिता ॥ २३ ॥ कज्जणिव्वत्तिपाओग्गं आदेयं कज्जकारणं । मोक्खनिव्वत्तिपाओग्गं, विष्णेयं तं विसेसओ ॥ २४ ॥ परिवारे चेव वेसे य भावितं तु विभावए । परिवारेऽवि गम्भीरे ण राया णोलजम्बूओ ॥२५॥ अत्थादाई जणं जाणे णाणाचित्ताणुभासकं । अत्थादाईण वीसंगो पासन्तस्सऽत्थसंतती ॥२६॥ डम्भकप्पं कत्तिसमं णिच्छयम्मि विभावए। णिखिलामोस कारित्तु, उवचारम्मि परिच्छती ॥२७॥ सब्भावे दुब्बलं जाणे णाणावण्णाणुभासकं । पुप्फादाणे सुणंदा वा पवकारघरं गता ॥२८॥ दव्वे खेत्ते य काले य सव्वभावे य सम्वधा । सव्वेसिं लिंगजीवाणं भावाणं तु विहावए ॥२९॥
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy