SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई 85 एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति ब्रेमि । सिरिगिरिज्जणामज्झयणं । ३८. जं सुहेण सुहं लद्धं अच्चन्तसुखमेव तं जं सुखेण दुहं लद्धं, मा मे तेण समागमो ॥१॥ सातिपुत्तेण बुद्धेण अरहता बुइतं । मणुण्णं भोयणं भोच्चा मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, झाति भिक्खू समाहिए ॥२॥ अमणुण्णं भोयणं भोच्चा अमणुण्णं सयणासणं अमणुण्णंसि गेहंसि दुक्खं भिक्खू झियायती ॥ ३ ॥ एवं अणेगवण्णागं, तं परिच्चज्ज पण्डिते । णण्णत्थ लुब्भई पण्णे एयं बुद्धाण सासणं ॥४॥ णाणावण्णेसु सद्देसु सोयपत्तेसु बुद्धिमं गेहिं वायपदोसं वा सम्मं वज्जेज्ज पण्डिए ॥ ५ ॥ एवं रूवेसु गन्धेसु रसेसु फासेसु अप्पप्पणाभिलावेणं पंच जागरओ सुत्ता अप्पदुक्खस्स कारणा । तस्सेव तु विणासाय पण्णे वट्टिज्ज संतयं ॥६॥ वाहिक्खयाय दुक्खं वा सुहं वा णाणदेसियं । मोहक्खयाय एमेव दुई वा जइ वा सुहं ॥७॥ ण दुक्खं ण सुहं वा वि जहा-हेतु तिगिच्छति । तिगिच्छिए सुजुत्तस्स दुक्खं वा जइ वा सुहं ॥ ८॥ मोहक्खए उ जुत्तस्स दुक्खं वा जइ वा सुहं ।। मोहक्खए जहा-हेऊ न दुक्खं न वि वा सुहं ॥९॥ . तुच्छे जणम्मि संवेगो, निव्वेदो उत्तमे जणे । अत्थितादीणभावाणं विसेसो उवदेसणं ॥१०॥ सामण्णे गीतणीमाणा, विसेसे मम्मवेधिणी । सवण्णुभासिया वाणी णाणावत्थोदयन्तरे ॥ ११ ॥ 'सव्वसत्तदयो वेसो णारम्भो ण परिग्गहो । सत्तं तवं दयं चेव भासन्ति जिणसत्तमा ॥ १२ ॥ दन्तिन्दियस्स वीरस्स किं रणेणऽस्समेण वा ? । जत्थ जत्थेव मोदेज्जा तं रण्णं सो य अस्समो ॥१३॥
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy