________________
श्रीउत्तराध्ययनसूत्र-छतीसमाध्ययनम्
साहीयं सागरं एकं, उक्कोसेण ठिई भवे । भोमेजाणं जहन्नेणं, दसवाससहस्सिया ॥ २१८ ।। पलिओवममेगं तु, उक्कोसेण ठिई भवे । वन्तराणं जहन्नेणं, दसवाससहस्सिया ॥ २१ ॥ पलिओवममेगं तु. वासलक्खेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहन्निया ॥ २२० ॥ दो चेव सागराइं, उकोसेण वियाहिया । सोहम्मम्मि जहन्नेणं, एगं च पलिओवमं ॥ २२१ ॥ सागरा साहिया दुन्नि, उक्कोसेण वियाहिया । ईसाणम्मि जहन्नेणं, साहियं पलिओवमं ।। २२२ ॥ सागराणि य सत्तेव, उक्कोसेण ठिई भवे । सणंकुमारे जहन्नेणं, दुन्नि उ सागरोवमा ।। २२३ ॥ साहिया सागरा मत्त, उक्कोसेणं ठिई भवे । माहिन्दम्मि जहन्नेणं, साहिया दुन्नि सागरा || २२४ ॥ दस चेव सागराई, उक्कोसेण ठिई भवे । बम्भलोए जहन्नणं, सत्त ऊ सागरोवमा ॥ २२५ ॥ चउदस सागराइं, कोसेण ठिई भवे । लन्तगम्मि जहन्नेणं, दस उ सागरोवमा ॥ २२६ ॥ सत्तरस सागराइं, उक्कोसेण ठिई भवे । महामुक्के जहन्नेणं, चोदस सागरोवमा ॥ २२७॥ 'अट्ठारस सागराइं, उकोसेण ठिई भवे । सहस्सारम्मि जहन्नेणं, सत्तरस सागरोवमा ॥ २२८ ॥ सागरा अउणवीसं तु, उक्कोसेण ठिई भवे । आणयम्मि जहन्नेणं, अट्ठारस सागरोवमा ॥ २२९ ॥ वीसं तु सागराइं, उक्कोसेण ठिई भवे । पाणयम्मि जहन्नेणं, सागरा अणवीसई ॥ २३०॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहन्नेणं, वीसई सागरोवमा ॥ २३१ ॥ बावीसं सागराई, उक्कोसेण ठिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इक्वीसई ॥ २३२ ॥ तेवीस सागराई, उक्कोसेण ठिई भवे । पढमम्मि जहन्नेण, बावीसं सागरोवमा ॥ २३३ ॥ चवीस सागराइं, उक्कोसेण ठिई भवे । बिइयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३४ ॥ पणवीस सागराई, उक्कोसेण ठिई भवे । तइय जहन्नेणं, चउवीसं सागरोवमा ।। २३५ ॥ छवीस सागराइं, उक्कोसेण ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ॥ २३६ ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई मवे । पञ्चमम्मि जहन्नेणं, सागरा उ छवीसई ॥ २३७ ॥ सागरा अट्ठवीसं तु, उक्कोसेण ठिई भवे । छट्ठम्मि जहन्नेणं, सागरा सत्तवीसई ॥ २३८ ।। सागरा अरणतीसं तु, उकोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्ठवीसई ।। २३९॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमम्मि जहन्नेणं, सागरा अउणतीसई ॥ २४ ॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोवमा ॥ २४१ ॥ तेत्तीसा सागराइं, उक्कोसेण ठिई भवे । चउसुपि विजयाईसु, जहन्नेणेक्कतीसई ॥ २४२ ।। अजहन्नमणुकोसा, तेत्तीसं सागरोवमा। महाविमाणे संबढे, ठिई एसा वियाहिया ॥ २४३ ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ २४४ ॥ अणन्तकालमुक्कोस, अन्तोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज अन्तरं ॥ २४५॥ एएसिं वण्णओ चेव, गन्धओ रसफासओ। संठाणदेसओ वावि, विहाणाइं सहस्ससो ॥ २४६ ।। संसारत्थाय सिद्धा य, इय जीवा वियाहिया। रूविणो चेवस्वी य, अजीवा दुहिहावि य ॥ २४७ ।। इय जीवमजीवे य, सोचा सद्दहिऊण य । सबनयाणमणुमए, रमेज्ज संजमे मुणी ॥ २४८ ॥ तओ बहूणि वासाणि, सामण्णमणुपालिय । इमेण कम्मजोगेण, अप्पाणं संलिहे मुणी ॥ २४९ ॥ बारसेव उ वासाइं, संलेहुक्कोसिया भवे । संवरच्छरमज्झिमिया, छम्मासा य जहनिया ॥ २५० ॥