________________
श्री उत्तराध्ययनसूत्र - पञ्चविस माध्ययनम्
॥ अह जन्नइज्जं पञ्चवीसइमं अज्झयणं
१ ॥
॥
॥
माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजन्नम्मि, जयघोसि त्ति नामओ ॥ इन्दियग्गमनिग्गाही, मग्गगाभी महामुणी । गामाणुग्गामं रीयंते, पत्ते वाणारसिं पुरिं ॥ २ ॥ वाणारसी बहिया, उज्जाणम्मि मणोरमे । फासुए सेज्जसंथारे, तत्थ वासमुवागए || ३ || अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसि त्ति नामेण, जन्नं जयइ पेयवी ॥ ४॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवट्ठिए ॥ ५ ॥ मुट्ठियं तहिं सन्तं जायगो पडिशेहिए। न हु दाहामि ते भिक्खं, भिक्खू जायाहि अन्नओ || ६ || जे य वेयविऊ विप्पा, जन्नट्ठा य जे दिया । जो संगविऊ जे य, जे य धम्माण पारगा ॥ ७ ॥ जे समत्था समुद्धत्तुं, परमप्पाणमेव य । तेसिं अन्नमणिदेयं भो भिक्खू सवकामियं ॥ ८ ॥ सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । न वि रुट्ठो न वि तुट्ठो, उत्तिम गवे ॥ ९ ॥ नन पाणदेउं वा, नवि निवारणाय वा । तेसिं विमोक्खणडाए, इणं वयणमब्बवी ॥ १० ॥ नव जाणसि वेयमुहं, नवि जन्नाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ जे समत्था समुद्ध, परमप्पाणमेव य । न ते तुमं वियाणासि, अह जाणासि तो भण तस्सक्खेवपमोक्खं तु, अवयन्तो तहिं दिओ । सपरिसो पंजली होउं, पुच्छई तं महामुणिं वेयाणं च मुहं ब्रूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं ब्रूहि, बूहि धम्माण वा मुहं जे समत्था समुद्धत्तुं, परमप्पाणमेव य । एयं मे संसयं सवं, साहू कहसु अच्छिओ अग्गहु मुहा वेया, अन्नट्टी वेयसा मुहं । नक्खत्ताण मुहं चन्दो, धम्माण कासवो मुहं जहा चन्दं गहाईया, चिट्ठन्ती पंजलीउडा | वन्दमाणा नर्मसन्ता, उत्तमं मतहारिणो अजाणगा जन्नवाई, विज्जामाहणसंपया । गूढा सज्झायतवसा, भासच्छन्ना इवग्गणो ॥ नो लोए बम्भणो वृत्तो, अग्गीव महिओ जहा । सया कुसलसंदिट्ठे, तं वयं बूम माहणं जो न सज्ज आगन्तुं पवयन्तो न सोयइ । रमइ अज्जवयणम्मि, तं वयं बूम माहणं जायरूवं जहामई, निद्धन्तमलपावगं । रागदोसभयाईयं तं वयं ब्रूम माहणं तवस्सियं किसं दन्तं अवचियमंससोणियं । सुवयं पत्तनिवाणं, तं वयं बूम तसपाणे वियाणेत्ता, संगहेण य थावरे । जो न हिंसइ तिविहेण, तं वयं बूम माइणं कोहा वाजवा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हाइ अदत्तं जे, तं वयं बूम माहणं दिवमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मगसा कायवक्केणं, तं वयं ब्रूम माहणं जहा पोमं जले जायं, नोवलिप्पड़ वारिणा । एवं अलित्तं कामेहिं तं वयं अलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंसंत्तं गिहत्थेसु तं वयं जहित्ता पुवसंजोगं. नाइसंगे य बन्धवे । जो न सज्जइ भोगेसुं तं वयं बूम माहणं ॥ पसुबन्धा सङ्घवेया य, जङ्कं च पात्रकम्मुणा । न तं तायन्ति दुस्सील, कम्माणि बलवन्ति हि ॥
॥
॥
१७ ॥
१८ ॥
॥
बूम माहणं
बूम माहणं
॥
२८ ॥
२९ ॥
३० ॥
॥
॥
॥
॥
॥
।।
माहणं ॥
॥
॥
।।
(४३)
११ ॥
१२ ॥
१३ ॥
१४ ॥
१५ ॥
१६ ॥
१९ ॥
२० ॥
२१ ।।
२२ ॥
२३ ॥
२४ ॥
२५ ।।
२६ ॥
२७ ॥