________________
(३८)
श्रीजैनसिद्धान्त-स्वाध्यायमाला
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिन्तेइ से महापन्नो, साणुक्कोसे जिए हिऊ ॥ १८ ॥ जइ मज्झ कारणा एए, हम्मन्ति सुबहू जिया । न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९ ॥ सो कुण्डलाण जुयलं, सुत्तगं च महायसो। आभरणाणि य सवाणि, सारहिस्स पणामए ।। २० ॥ मणपरिणामे य कए, देवा य जहोइयं समोइण्णा । सबड्डीइ सपरिसा. निक्खमणं तस्स काउंजे ॥ २१॥ देवमणुस्सपरिवुडो सीयारयणं तओसमारूढो, निक्खिमय वारगाओ, रेवयम्मि ट्रिओ भगवं ॥ २२ ॥ उज्जाणं संपत्तो, ओइण्णो उत्तमाउ सीयाओ। साहस्सीपरिवुडो, मह निक्खमई उशित्ताहि ॥ २३ ॥ अह से सुगन्धगन्धीए, तुरियं मउकुंचिए। सयमेव भुंचई केसे, पंचमुट्ठीहिं समाहिओ ॥ २४ ॥ वासुदेवो य णं भणइ, लुत्तकेसं जिइन्दियं । इच्छिरियमणोरहं तुरियं, पावसू तं दमीसरा ॥ २५ ॥ नाणेणं दंसणेणं च, चरित्तेण तहेव य । खत्तीए मुत्तीए, वड्डमाणो भवाहि य ॥ २६ ॥ एवं ते रामकेसवा, दसारा य बहू जणा। अरिडणेमिं वन्दित्ता, अभिगया दारगापुरिं ॥ २७॥ सोऊण रायकन्ना, पवजं सा जिणस्स उ । नीहासा य निराणन्दा, सोगेण उ समुत्थिया ॥ २८ ॥ राईमई विनिन्तेइ, धिरत्थु मम जीवियं । जा हं तेण परिच्चत्ता, सेयं पव्वइउं मम ॥ २९॥ अह सा भमरसन्निभे, कुंचफणगसाहिए । सयमेव लुचई केसें, धिइमन्ता ववस्सिया ॥ ३०॥ वासुदेवो य णं भणइ, लुत्तकेसं जिइन्दियं । संमारसागरं घोरं, तर कन्ने लहुं लहुं ॥ ३१ ।। सा पव्वइया सन्ती, पवावेसी तहिं पहुं सयणं परियणं चेव, सीलवन्ता बहुस्सुया ॥ ३२ ॥ गिरि रेवतयं जन्ती, वासेणुल्ला उ अन्तरा । वासन्ते अन्धयारम्मि, अन्तो लयणस्स सा ठिया ॥ ३३ ॥ चीवराई विसारन्ती, जहा जाय त्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ॥ ३४ ॥ मीया य सा तहिं दछ, एगन्ते संजयं तयं । वाहाहिं काउ संगोप्फं, वेवमाणी निसीयई ॥ ३९ ॥ अह सो वि रायपुत्तो, समुद्दविजयंगओ। भीयं पवेवियं दड़े, इमं वकं उदाहरे ॥ ३६ ॥ रहनेमी अहं भद्दे, सुरूवे चारुभासिणी । ममं भयाहि सुयणु, न ते पीला भविस्सई ॥ ३७॥ एहि ता अँजिमो भोए, माणुस्सं खुसुदुल्लहं । भुत्तभोगी पुणो पच्छा, जिणमग्गं चरिस्समो ॥ ३८ ॥ दटुंण रहनेमिं तं, भग्गुजोयपराजियं । राईमई असम्भन्ता, अप्पाणं संवरे तहिं ।। ३९ ॥ अह सा रायवरकन्ना, सुट्टिया नियमबए। जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥ ४०॥ जइ सि रूवेण वेसमणो, ललिएण नलकुव्वरो। तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरो ॥ ४१ ॥ घिरत्थु तेऽजसोकामी, जो तं जीवियकारणा। वन्तं इच्छसि आवाउं, सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स, तं च सि अन्धगवण्हिणो। मा कुले गन्धणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दच्छसि नारिओ। वायाइद्धो व हढो, अद्विअप्पा भविस्ससि ॥ ४४ ॥ गोवालो भण्डवालो वा, जहा तद्दवणिस्सरो। एवं अणिस्सरो तं पि, सामणस्स भविस्ससि ॥ ४५ ॥ तीसे सो वयणं सोचा, संययाए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ मणगुत्तो वायगुत्तो, कायगुत्तो जिइन्दिए । सामण्णं निच्चलं फासे, जावजीवं दढवओ ॥ ४७ ॥ उग्गं तवं चरित्ताणं, जाया दोणि वि केवली। सवं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ।। ४८ ।। एवं करेन्ति संबुद्धा, पण्डिया पवियक्खणा। विणियट्टन्ति भोगेसु, जहा सो पुरिसोत्तमो ॥ ४९ ॥
त्ति बेमि ॥ रहनेमिजं समत्तं ।।