________________
(३०)
श्रीजैनसिद्धान्त - स्वाध्यायमाला
५० ॥
५१ ॥
सोवीररायवसभो, चइताण मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥ तदेव कासीराया, सेओसच परक्कमे । कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ॥ ४९ ॥ तदेव विजओ राया, अणट्ठाकित्ति पवए । रज्जं तु गुणसमिद्धं, पयहित्तु महाजसो ॥ तहेवुग्गं तवं किच्चा, अवक्खित्तेण चेयसा । महब्बलो रायरिसी, आदाय सिरसा सिरिं ॥ कहं धीरो अहेऊहिं, उम्मत्तो व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ॥ अच्चन्तनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरन्तेगे, तरिस्सन्ति अणागया || कहिं धीरे अहेऊहिं अत्तणं परियावसे । सङ्घसंगविनिम्मुक्के, सिद्धे भवइ नीरए ॥ त्ति बेमि ॥ इअ संजइज्जं समत्तं ॥ १८ ॥
५२ ॥
५३ ॥
५४ ॥
॥ मियापुत्तीयं एगूणवीसइमं अज्झयणं ॥
३ ॥
सुग्गीवेनयरे रम्मे, काणणुज्जाण सोहिए । राया बलभद्दत्ति, मिया तस्सग्गमाहिसी ॥ १ ॥ तेसिं पुत्ते बलसिरी, मियापुत्ते ति विस्सुए । अम्मापिऊण दइए, जुवराया दमीसरे || २ | नन्दणे सो उपासाए, कीलए सह इत्थिहिं । देवोदोगुन्दगे चेव, निच्चं मुइयमाणसो ॥ मणिरयणकोहिमतले पासायालोयणडिओ | आलोएइ नगरस्स, चक्क त्तियचच्चरे ॥ ४ ॥ अह तत्थ अइच्छन्तं, पासई समणसंजयं । तत्रनियमसंजमधरं, सीलड्डुं गुणआगरं ।। ५ ।। तं हई मियापुते, दिट्ठीए अणिमिसाए उ । कहिं मन्ने रिसं रूवं, दिट्ठपुवं मए पुरा ।। ६ ।। साहुस्स दरिस तस्स, अज्झवसाणम्मि सोहणे । मोहं गयस्स सन्तस्स, जाईसरणं समुत्पन्नं || ७ || जाईसरणे समुपपन्ने, मियापुत्ते महिड्डिए । सरई पोराणियं जाई, सामण्णं च पुरा कयं ॥ ८ ॥ विसएहि अरज्जन्तो, रज्जन्तो, संजमम्मि य । अम्मापियरमुवागम्म, इमं वयणमब्बवी ॥ ९॥ सुयाणि मे पंच महव्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु ।
निविणकामो मि महण्णवाउ, अणुजाणह पवस्सामि अम्मो ॥ १० ॥
१२ ॥
॥
॥
अम्म ताय मए भोगा, भुत्ता विसफलोत्रमा । पच्छा कडुयविवागा, अणुबन्धदुहावहा ॥ ११ ॥ इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिण दुक्खकेसाण भायणं ॥ असासए सरीरम्मि, रई नोबलभामहं । पच्छा पुरा व चइयव्वे, फेणबुब्बुयसन्निभे ॥ माणुसते असारम्मि, वाहीरोगाण आलए । जरामरणवत्थम्मि, खर्णपि न रमामहं जम्मं दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो, जत्थ की सन्ति जन्तवो खेत्तं वत्युं हिरणं च पुत्तदारं च बन्धवा । चत्ताणं हमं देहं गन्तवमवसस्स मे ॥ जह किम्पागफलाण, परिणामो न सुन्दरो । एवं भुत्ताण भोगाणं, परिणामो न सुन्दरो ॥ अद्धाणं जो महंतं तु, अप्पाहेओ पवई । गच्छन्तो सो दुही होइ, छुहातण्हाए पीडिओ || एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छन्तो सो सुही होइ, वाहीरोगेहिं पीडिओ ॥ १९ ॥ अद्धाणं जो महंतं तु, सपाहेओ पवजई । गच्छन्तो सो सुही होइ, छुहातण्हाविवज्जिओ ॥ २० ॥
१८ ||
१३ ॥
१४ ॥
१५ ॥
१६ ॥
१७ ॥