________________
श्रीउत्तराध्ययन सूत्र - चोद माध्ययनम्
णो जाणे न मरिस्पामि, सो हु कंखे सुए सिया ॥। २७ ॥ अजे धम्मं पडिवज्जयामो, जहिं पवना न पुणन्भवामो । arrai नेव य अस्थि किंची, सद्धाखमं णे विणइत्तु रागं ॥ २८ ॥ पहीणपुत्तस्स हुनत्थि वासो, वासिट्ठि भिक्खा यरियाइ कालो । साहाहि रुक्खो लहई समाहिं, छिन्नाहि साहाहि तमेव ठां ॥ २९ ॥ पंखा विहूणो व्व जव पक्खी, भिचबिहूणो व्व रणे नरिन्दो | विबनसारो वणिओ व्व पोए, पहीणपुत्तो मि तहीं अपि ॥ ३० ॥ सुसंमिया कामगुणे इमे ते, संपिण्डिया अग्गरसप्पभूया 1 भुंजाता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१ ॥ रसा भइ जहाणे वओ. न जीविट्ठा पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिस्सामि मोणं ॥ ३२ ॥ माहू तुमं सौयरियाग सम्भरे, जुणो व हंसो पडिसोत्तगामी ।
(२३)
हि भोगाइ म समाणं, दुक्खं खु भिक्खायरियाविहारो ॥ ३३ ॥ जहा य भोई तणुयं भुयंगो, निम्मोयणि हिच्च पलेइ मुत्तो । एमे जाया पइन्ति भोए, ते हं कहं नाणुगमिस्समेको ॥ ३४ ॥ छिन्दित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खाचरियं चरन्ति ॥ ३५ ॥ नदेव कुंचा सयइकमन्ता, तयाणि जालाणि दलित हंसा । पन्ति पुत्ताय पई य मज्झं, ते हं कहं नाणुगमिस्समेक्का ॥ ३६ ॥ पुरोहियं तं समुयं सदारं, सोच्चाऽभिनिक्खम्म पहाय भोए । कुडुम्बसारं विउलुत्तमं च, रायं, अभिक्खं समुदाय देवी || ३७ ॥ वन्तासी पुरिसो रायं, न सो होइ पर्ससिओ । माण परिचत्तं, धणं आदाउमिच्छसि ॥ ३८ ॥ सव्वं जगं जइ तुहं, सव्वं वावि धणं भवे । सव्वं पि ते अपज्जतं, नेव ताणाय तं तव ॥ ३९ ॥ मरिहिसि रायं जया तया वा, मणोरमे कामगुणे विहाय । एको हु धम्मो नरदेव ताणं, न विज्जई अन्नमिदेह किंचि ॥ ४० ॥ नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचना उज्जुकडा निरामिता, परिग्गहारम्भनियनदोसा ॥ ४१ ॥ दवग्गिणा जहा रणे, डज्झमाणेसु जन्तुसु । अन्ने सत्ता पमोयन्ति, रागद्दोसवसं गया || ४२ ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । उज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं भोगे भोच्चा वमिता य, लहुभूयविहारिणो । आमोयमाणा गच्छन्ति, दिया कामकमा इव इमे यबद्धा फन्दन्ति मम हत्थज्ज मागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे
॥
४३
॥
॥
४४ ॥
॥
४५ ॥