________________
श्री उत्तराध्ययनसूत्र - तेविस माध्ययनम्
॥ अह केसिगोयमिज्जं तेवीसइमं अज्झयणं ॥
WAL
(३९)
१ ॥
११ ॥
॥
१२ ॥
॥
१३ ॥
१४ ॥
जिणे पासित्ति नामेण, अरहा लोगपूड़ओ । संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥ aa लोग पदीवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे || २ || ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयन्ते, सावस्थि पुरमा गए || ३ || तिन्दुयं नाम उज्जाणं, तस्सि नगरमण्डले । फासुए सिज्जसंथारे, तत्थ वासमुवा ॥ ४ ॥ अह तेणेव कालेणं धम्मतित्थयरे जिणे । भगवं वद्धमाणि त्ति, सव्वलोगम्मि विस्सु ॥ ५ ॥ तर लोग पदीवस आसि सीसे महायसे । भगवं गोयमे नामं, विज्जाचरणपारए || ६ | बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयन्ते, से वि सावत्थिमागए ॥ ७ ॥ कोट्ठगं नाम उज्जाणं, तम्मी नगरमण्डले । फासुए सिजसंथारे, तत्थ वासमुवा ॥ ८ ॥ केसी कुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ ९ ॥ उमओ सीससंघाणं, संजयाणं तदस्सिणं । तत्थ चिन्ता समुप्पन्ना, गुणवन्ताण ताइणं ॥ १० ॥ रिसो वा इमो धम्मो, इमो धम्मो व केरिसो । आयारधम्म पणिही, इमा वा साव के रिसी ॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्विओ । देसिओ वद्धमाणेण, पासेण य मामुणी अचेलओ य जो धम्मो, जो इमो सन्तरुत्तरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं अह ते तत्थ सीसाणं, विन्नाय पवितकिय | समागमे कयमई, उभओ केसिगोमा ॥ गोमे पडिवग्नू, सीससंघसमाउले । जेङ्कं कुलमवेक्खन्तो, तिन्दुयं वणमागओ ।। केसी कुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्ति सम्मं संपडिवञ्जई ॥ पलाल फासूयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसेज्जाए, खिप्पं संमणामए || केसी कुमारसमणे, गोयमे य महायसे । उभओ निसण्णा सोहन्ति, चन्दसूरसमप्पभा ॥ समागया बहू तत्थ, पासण्डा कोउगा मिया । गिहत्थाणं चणेगाओ, साहस्सीओ समागया देवदाणवगन्धव्वा, जक्खरक्खस किन्नरा । अदिस्साणं च भूयाणं, आसी तत्थ समागमो ॥ पुच्छामि ते महाभाग, केसी गोयममब्बवी । तओ केसिं बुवन्तं तु, गोयमो इणमब्वी ॥ पुच्छ भन्ते अहिच्छं ते, केसिं गोयममब्बवी । तओ केसी अणुनाए, गोयमं इणमब्बवी || २२ | चाउज्जामोय जो घम्मो, जो इमो पंचसिक्खिओ । सिओ वद्धमाणेण, पासेण य महामुनी ।। २३ ।। एगकज्जपवन्नाणं, विसेसे किं नु कारणं । धम्मे दुविहे मेहावी, कहं विष्पच्चओ न ते ।। २४ ॥ तओ केसिं बुवन्तं तु, गोयमो इ मब्बवी । पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छि ं ।। २५ । पुरिमा उज्जुजडा उ, वंकजडाय पच्छिमा । पज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए || २६ ॥ पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥ साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा ॥ अचेलगो य जो धम्मो, जो इमो सन्तरुत्तरो । देसिओ वद्धमाणेण, पासेण य महाजसा ॥ एगजपवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते
॥
२० ॥
२१ ॥
२८ ॥
॥
१५ ।।
१६ ॥
१७ |
१८ ॥
१९ ॥
२९ ॥
३० ॥