________________
॥ श्री नन्दीसूत्र मूलपाठः ॥
(११७) आजीवियसुत्तपरिवाडीए; इच्चइयाई बावीसं सुत्ताइं तिगणइयाणि तेरासिय सुत्तपरिवाडीए; इच्चेइयाई बावीसं सुत्ताई चउक्कनइयाणि ससमयसुत्तपरिवाडीए; एवामेव सपुवावरेणं अट्टासीई सुत्ताई भवंतित्ति मक्खायं, से तं सुत्ताई २। से किं तं पुनगए? पुवगए चउद्दसविहे पण्णत्ते, तंजहाउप्पायपुव्वं १ अग्गाणीयं २ वीरियं ३ अत्थिनत्थिप्पवायं ४ नाणप्पवायं ५ सच्चप्पावायं ६ आयप्पवायं ७ कम्मप्पवायं ८ पञ्चक्वाणप्पवायं ( पच्चक्खाणं) ९ विजणुप्पवायं १० अवंझं ११ पाणाऊ १२ किरियाविसालं १३ लोकबिंदुसारं १४ । उप्पाय पुवस्स णं दस वत्थू, चत्तारि चूलि. यावत्थू पण्णत्ता । अग्गाणीयपुवस्स णं चोद्दस वत्थू; दुवालस चूलियावत्थू पण्णत्ता । वीरियपुवस्स पं अट्ठ वत्थू अट्ट चूलियावत्थ पण्णत्ता। अत्थिनत्थिप्पवायपुवस्स णं अट्ठारस वत्थु, दस चूलियावत्थू पण्णत्ता । नाणप्पवायपुवस्स णं बारस वत्थू पण्णत्ता । सच्चप्पवायपुवस्स णं दोणिवत्थूपण्णत्ता । आयप्पवायपुवस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुबस णे तीसं वत्थू पण्णत्ता । पच्चक्खाणपुवस्स णं वीसं वत्थू पण्णत्ता। विजाणुप्पवायपुवस्स णं पन्नरस वत्थू पण्णत्ता अवंझपुवस्स गं बारस वत्थू पण्णत्ता । पाणाउपुवस्स णं तेरस वत्थू पण्णत्ता। किरियाविसालं पुवस्स णं तीसं वत्यू पण्णत्ता । लोकबिंदुसारपुवस्स णं पणुवीसं वत्थू पण्णत्ता, गाहा- दस १ चोदस २ अट्ठ ३ ऽट्ठारसेव ४ बारस ५ दुवे ६ य वत्थूणि । सोलस ७ तीस ८ वीसा ९, पन्नरस १० अणुप्पवायम्मि ॥ ८९ ॥
बारस इक्कारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोइसमे पण्णवीसाओ ॥९॥ चत्तारि १ दुवालस २ अट्ठ ३ चेवदस ४ चेव चुल्लवत्थूणि । आइल्लण च उण्हं, चूलिया नत्थि ॥९१॥ से तं पुवगए। से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहा-मूलपढमाणुओगे, गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुवभवा, देव. गमणाई, आउं, चवणाई, जम्मणाणि अभिसेया रायवरसिरीओ, पवज्जाओ, तवा य उग्गा, केवलनाणुप्पयाओ, तित्थपवत्तणाणि य, सीसा, गणहरा, अजपवत्तिणीओ संघस्स चरविहम्स जंच परिमाणं, जिणमणपजवओहिनाणी, सम्मत्तसुयनाणिणो य वाई अणुत्तरगईय, उत्तरवेउ, चिणो य मुणिणो, जत्तिया सिद्धा, सिद्धिपहो जह देसिओ, जचिरं च कालं, पोआवगया जे जहिं जत्तियाई भत्ताई अणसणाए छेइत्ता अंतगडे. मुणिवरुत्तमे, तिमिरओघ विप्पमुक्के मुक्खसुहमणुत्तरं च पत्ते, एवमन्ने य ऐवमाइभावा मूलपढमाणुओगे कहिया, से तं मूलपढमाणुओगे से किं तं गंडियाणुओगे? गंडियाणुओगे कुलगरगंडियाओ, तित्थयरगंडियाओ, चक्कवट्टिगंडियाओ, दसारगंडियाओ, बलदेवगंडियाओ, बासुदेवगंडियाओ, गणधरगंडियाओ, भद्दबाहुगंडियाओ, तवोकम्मगंडियाओ, हरिवंसगंडियाओ उस्सप्पिणीगंडियाओ, ओसप्पिणीगंडियाओ, चित्तरगंडियाओ अमरनरतिरियनिरयगइगमणविविहपरियट्टणेसु एवमाइयाओ गंडियाओ आघविजंति, पण्णविनंति से सं गंडियाणुओगे, से अणुओगे ४ । से किं तं चूलियाओ ? आइल्लाणं चउण्हं पुत्वणं, चूलिया सेसाई पुत्वाइं अचूलियाई, से तं चूलियाओ। दिट्ठिवायरस णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेजा