________________
wwnnovommAnanwwwmorwww
श्रीजैनसिबान्त-खाध्यायमाला. आएसेणं सव्वं खेत्तं जाणइ न पासइ। कालोणं आमिणिबोहियनाणी आएसेणं सव्वं कालं जाणई न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ, न पासइ । - उग्गह ईहाऽवाओ, य धारणा एव हुंति चत्तारि । आभिणिवोहियनाणस्स भेयवत्थू समासेणं ॥८२॥ * अत्थाणं उग्गहणम्मि उग्गहो तह वियालणे ईहा। ववसायम्मि अवाओ, धरणं पुण धारण विति ॥ ८३ ॥. उग्गह इकं समयं, ईहावाया मुहुत्तमद्धं तु । कालमसंखं संखं, च धारणा होई नायव्वा ।। ८४ ॥ पुढे सुणेइ सई, रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च, बद्धपुढे वियागरे ॥ ८५ ॥ भासासमसेढीओ, सई जं सुणइ मीसियं सुणइ । वीसेढी पुण सई, सुणेइ नियमा पराघाए ॥ ८६ ॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा। सन्ना सई मई पना, सव् आभिणिबोहिय ।। ८७॥
से तं आभिणिबोहियनाणपरोक्खं, से तं मइनाणं ॥ सू० ॥ ३६ ॥ से किं तं सुयनाणपरोक्खं ? सुयनाणपरोक्खं चोदसविहं पण्णत्तं तंजहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्ममुयं ५ मिच्छसुयं ६ साइयं ७ अणाइयं ८ सपज्जवसियं ९ अपज्जवसिय १० गमियं ११ अगमियं १२ अंगपविट्ठ १३ अणंगपविट्ठ १४ ॥सू०३७।। से किं तं अक्खरमुयं? अक्खरसुयं तिविहं पण्णत्तं तंजहा-सन्नक्खरं वंजणक्खरं, लद्धिअक्खरं । से किं तं सन्नक्खरं ? सनक्खरं अक्खरस्स संठाणागिई, से तं सन्नक्खरं । से किं तं वंजणलक्खरं ? वंजणक्खरंअक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं । से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदिय सद्धिअक्खरं, चक्खिदिय लद्धिअक्खरं, पाणिदिय लद्धिअक्खरं, रसप्रिंदिय लद्धिअक्खरं, फासिंदिय लद्धिअक्खरं, नोइंदिय लद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुयं ॥ से किं तं अणक्खरसुयं? अणक्खसुयं अणेगविहं पण्णत्तं, तंजहा-ऊससियं नीससियं, निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसारं, अणक्खरं छेलियाईयं ॥ ८८ ॥
से तं अणक्खरसुयं ॥ सू० ३८ ॥ से किं तं सण्णिसुयं? सण्णिसुयं तिविहं पण्णचं, तंजहाकालिओवएसेणं, हेऊवएसेणं, दिहिवाओवएसेणं । से किं तं कालिओवरसेणं? कालिओवएसेणं जस्स णं अत्थि ईहा, अवोहो, मग्गणा. गवेसणा, चिंता, वीमंसा, से णं सण्णीति लब्भइ । जस्सणं नत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं असण्णीति लब्भइ, से कालिओवएसणं । से किं तं हेऊवएसेणं हेऊवएसेणं जस्सणं अस्थि अभिसंधारणपुखिया करणसत्ती से णं सण्णीति लब्भइ । जस्स णं नत्थि अभिसंधारणपुब्बिया करणसत्ती से णं असण्णीति लब्भइ, से चं हेऊवएसेणं । से किं तं दिट्ठिवाओवएसेणं ? दिहिवाओवएसेणं सण्णिमुयस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुयस्स खओवसमेणं असण्णी लगभइ, से गं दिहिवाओवएसेणं, से चे सण्णिसुयं, से चं असण्णिसुयं ॥ मू० ॥ ३९ ॥ से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुकनिरिक्खयमहियपूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सवण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ
* अस्थाणं उग्गहणं, च उग्गहं तह वियालणं ईहं । ववसायं च अवायं भरगं पुण धारणं बिंति ॥१॥ इति पाठान्तरगाथा ।