________________
उत्तरायणं. २०. चिरं पि से मुण्डाई भवित्ता
अथिरव्वए तवनियमेहि नढे । चिरं पि अप्पाण किलेसइत्ता
न पारए होइ हु संपराए पुल्लेवे मुट्ठी जह से असारे
अयन्तिए कूडकहावणे वा । राढामणी वेरुलियप्पगासे ___ अमहग्घए होइ यं जाणएसु कुसीललिङ्गं इह धारश्त्ता
सिज्झयं जीविय ब्रहइत्ता । असंजए संजयलप्पमाणे
विणिग्यायमागच्छर से चिरं पि विसं तु पीयं जह कालकूम
हणाइ सत्थं जह कुग्गहीयं । एसो वि धम्मो विसोववन्नो ___ हणाइ वेयाल इवाविवन्नो जे लक्खणं सुविण पतञ्जमाणे
निमित्तकोऊहलसंपगाढे । कुहेडविकासवदारजीवी __न गच्छई सरणं तम्मि काले तमं तमेणेव उ से असीले ___सया ही विपरियामुवेति ।
१ ( चा.) पोल्लेव. ६ Ch. (चा,) हु. ३ Ch. (चा.) 'मुवे.