________________
महानिरि जं. होमि नाही जयन्ताणं भोगे जुआहि संजया। मित्तनाईपरिवुडो माणुस्सं खु सुसहं ११. अप्पणा वि अणाहो सि सेणिया मगहाहिवा।। अप्पणा अणाहो सन्तो कस्स नाहो नविस्ससि १२. एवं वुत्तो नरिन्दो सो सुसंनन्तो सुविम्हिओ। वयणं अस्सुयपुवं साहुणा विम्हयन्नियो १३. अस्सा हत्थी मणुस्सा मे पुरं अन्तेउरं च मे।। भुञ्जामि माणुसे नोगे आणा इस्सरियं च मे १४. एरीसे सम्पयग्गम्मि सबकामसमप्पिए । कहं अणाहो नवइ मा हु भन्ते मुसं वए १५. न तुमं जाणे अणाहस्स अत्थं पुत्थं च पत्थिवा। जहा अणाहो नवई सणाहो वा नराहिवा १६. सुणेह मे महाराय अवक्खित्तेण चेयसा । जहा अणाहो नवई जहा मेयं पवत्तियं १७. कोसम्बी नाम नयरी पुराण पुरभेयणी। तत्थ आसी पिया मज्ज पभूयधणसंचओ . पढमे वए महाराय अतुला मे अविवेयणा । अहोत्था विउलो दाहो सबङ्गेसु य पत्थिवा सत्थं जहा परमतिक्खं सरीरविवरन्तरे । यावीलिङ अरी कुद्धो एवं मे अबिवेयणा तियं मे अन्तरिखं च उत्तमङ्गं च पीमई। इन्दासाणिसमा घोरा वेयणा परमदारुणा
२ Ch. ( चा.) एरिसे. २. Ch. (चा.) पोत्यं. ३ Ch... (चा.) अउला. ४ Ch. (चा.) सच्च गत्तेसु. ५ Ch. (चा.) परसति'.
उ