________________
मियापुत्तीयं. :
mmmmmmmmmmmmmmingnani एवं धम्म पि काऊणं जो गबइ परं भवं । महन्तो सो मुही होइ अप्पकम्मे अवेयणे २१. जहा गेहे पलित्तम्मि तस्स गेहस्स जो पह। सारनएमाणि नीणेश् असारं अवइज्जर एवं लोए पलित्तम्मि जराए मरणेण य । श्रप्पाणं तारइस्सामि तुब्नेहि अणुमन्निओ २३. तं बेन्ति' अम्मापियरो सामएण पुत्त उच्चरं । गुणाणं तु सहस्साइ धारेयवाई निक्खुणों समया सबभूएसु सत्तुमित्तेसु वा जगे। पाणाइपायविरई जावजीवाए उक्कर निच्चकालप्पमत्तेणं मुसावायविवझणं । नासियत्वं हियं सच्चं निच्चाउत्तेण उकरं। दन्तसोहणमाश्स्स अदत्तस्स विवाणं । अणवोसणिजास्स गिण्हणा अवि मुक्कर विरई अबम्भचेरस्त कामनोगरसन्नुणा। उग्गं महव्वयं बम्नं धारेयव्वं सुक्करं धणधन्नपेसवग्गेसु परिग्गहविवजाणं । सव्वारम्नपरिचाओ निम्ममत्तं सुदुक्करं चउठिवहे वि आहारे राईलोयणवणा । सन्निहीसंघओ चेव वोयम्वो सुजुक्करं छहा तण्हा य सीमण्डं दंसमसगवेयणा । अकोसा दुक्खसेजा य तणफासा जल्लमेव य ३१. तालणा ताणा चेव वहबन्धपरीसहा । १ Ch. (चा.) विन्ति. A. (आ.) बित. २ Cb.(वा.) भिक्खुणा, ३ Ch. (पा.) बाप