________________
AmAAN
मियालाय.
॥ सञ्जइज्जं ॥ ॥ मियापुत्तीयं एकोनविंशतितमं अध्ययनम् ॥ सुग्गीवे नयरे रम्मे काणणुकाणसोहिए । राया बलभदि त्ति मिया तस्सग्गमाहिसी तेसिं पुत्ते बलसिरी मियापुत्ते त्ति विस्सुए। अम्मापिऊण दए जुवराया दमीसरे नन्दणे सो उ पासाए कीलए सह स्थिहिं । देवे दोगुन्दगे चेव निचं मुश्यमाणसो मणिरयणकोहिमतले पासायालोयणढिओ। आलोएइ नगरस्त चउक्कत्तियचच्चरे अह तत्थ अश्वन्तं पासई समणसंजयं । तवनियमसंजमधरं सीलहूं गुणागरं तं देहई मियापुत्ते दिट्ठीए अणिमिसाए उ। कहिं मन्नेरिसं रूवं दिट्ठपुवं मए पुरा साहुस्स दरिसणे तस्त अज्जवसाणम्मि सोहणे । मोहंगयस्स सन्तस्स जाईसरणं समुप्पन्नं ७. जाईसरणे समुप्पन्ने मियापुत्ते महिहिए। सरई पोराणियं जाई सामएणं च पुरा कयं ८. विसएहिं अरजन्तो रजन्तो संजमम्मि य । अम्मापियरमुवागम्म इमं वयणमब्बवी सुयाणि मे पञ्चमहत्वयाणि नरएसुदुक्खं चतिरिक्ख.
जोणिसु । .. ? A (आमां ७-८ सूत्रो बच्चे नीचेनो नबो सूत्र छे ) Thera is the following additional . utta. (देवलोग चुउसंतो माणुसंभवमागओ । संनिनाणसाप्पन्ने जाई सरणं पुराणयं ॥)
१
.