________________
उत्तराध्ययन मन्त्र
15// .
Missa प्रथमं अध्यानम् I
१.
संजोगाविप्पमुक्कस्स अणगारस्त निरकुणीत विणयं पाउकरिस्सामि आणुपुद्धिं सुणेह मे याणानिदेसकरे गुरूणमुववायकारए । ङ्गियागारसंपन्ने से विणीए ति वुच्चई
आणानिदेसगरे' गुरुणमणुवदायकारए । परिणीए असंबुद्धे अविणीए त्ति वुच्चई जहा सुणी पूइकली निकासिङइ सबसो। एवं दुस्सीलपमिणीए मुहरी निकसिकाइ कणकुएमगं चइत्ताणं विटं जुञ्जइ सूयरे । एवं सीलं चइत्ताणं उस्सीले रमई मिए सुणिया नावं साणस्स सूयरस्स नरस्स य। विणएठवेज अप्पाणमिच्छन्तो हियमप्पणो तम्हा विणयमेसिजा सील पमित्र नेहए। बुद्धपुत्त नियागढी न निकसिङाइ कएहुई
१ Ch. (चा.) करे.
६.
७.