________________
wwwwwwwwwwwwwwwwwwwwwwwwwwmmm
बम्भचेरसमाहिठाणा.
६३ म्मायं वा पाउणिजा दीहकालियं वा रोगायत हवेजा, केवलिपन्नत्तायो धम्मायो सेडा । तम्हा नो इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरेजा ॥६॥
नो निग्गन्थे पणीयं आहारं बाहरित्ता हव से निग्गन्थे । तं कहमिति चे, आयरियाह । निग्गन्थस्स खलु पणीयं थाहारं आहारेमाणस्स बम्नयारिस्स बम्जचेरे सङ्का वा कसा वा विइगिच्छा वा समुपजिला नेदं वा लनेका उम्मायं वा पाणिजा दीहकालियं वा रोगायकं हवेझा, केवलिपन्नत्ताओ धम्माओ भंसे. जा। तम्हा नो पणीयं आहारं आहारेजा ॥७॥
नो अइमायाए पाणभोवणं आहारेत्ता हवइ से निग्गन्थे । तं कहमिति चे, आयरियाह । निग्गन्धस्त खलु अइमायाए पाणजोयणं आहारेमाणस्स बम्जयारिस्स बम्भचेरे सङ्का वा कसा वा विगिच्छा वा समुपजिजा जेदं वा लनेझा उम्मायं वा पानणिजा दीहकालियं वा रोगायझं हवेमा, केवलिपन्नत्ताओ ध. म्माओ नंसेजा; तम्हा नो अश्मायाए पाणनोयणं आहारेका ॥८॥ __ नो विनूसाणुवादी हव से निग्गन्थे । तं कहमिति चे, आयरियाह । विभूसावत्तिए नूलियस्तरीरे इथिजणस्स अभिलसणि हवः । तओ णं इत्थिजणेणं अनिलसिङमाणस्स बस्नचेरे सङ्का वा कडा
१ Ch, (चा.) तम्हा खलु नो निग्गन्थे पु.२ Ch. (चा. मां नथी) omit नि'. ३ Ch. (चा.) तम्हा खलु नो निग्गन्थेप. ४ Ch, (चा.) तम्हा खलु नो निगन्थे अइ. ५ Ch. (चा.) विभूसियस'.